श्रीमथुरास्तवः

श्रीमथुरास्तवः

मुक्तेर्गोविन्दभक्तेर्वितरणचतुरं सच्चिदानन्दरूपं यस्यां विद्योति विद्यायुगलमुदयते तारकं पारकं च । कृष्णस्योत्पत्तिलीलाखनिरखिलजगन्मौलिरत्नस्य सा ते वैकुण्ठाद् या प्रतिष्ठा प्रथयतु मथुरा मङ्गलानां कलापम् ॥ १॥ कोटीन्दुस्पष्टकान्ती रभसयुतभवक्लेशयौधेरयोध्या मायावित्रासिवासा मुनिहृदयमुषो दिव्यलीला स्रवन्ती । साशीः काशीशमुख्यामरपतिभिरलं प्रार्थितद्वारकार्या वैकुण्ठोद्गीतकीर्तिर्दिशतु मधुपुरी प्रेमभक्तिश्रियं वः ॥ २॥ बीजं मुक्तितरोरनर्थपटलीनिस्तारकं तारकं धाम प्रेमरसस्य वाञ्छितधुरासम्पारकं पारकम् । एतद् यत्र निवासिनामुदयते चिच्छक्तिवृत्तिद्वयं मथ्नातु व्यसनानि माथुरपुरी सा वः श्रियं च क्रियात् ॥ ३॥ अद्यावन्ति पतद्ग्रहं कुरु माये शनैर्वीजय च्छत्रं काञ्चि गृहाण काशि पुरतः पादूयुगं धारय । नायोध्ये भज सम्भ्रमं स्तुतिकथां नोद्गारय द्वारके देवीयं भवतीषु हन्त मथुरा दृष्टिप्रसादं दधे ॥ ४॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां मथुरास्तवः समाप्तः ।
% Text title            : mathurAstavaH
% File name             : mathurAstavaH.itx
% itxtitle              : mathurAstavaH (rUpagosvAmivirachitaH)
% engtitle              : mathurAstavaH
% Category              : vishhnu, krishna, rUpagosvAmin, stavamAlA
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Rupagoswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From stavamAlA (rUpagosvAmivirachitA) Garland of Devotional Prayers stavamAlA
% Indexextra            : (Scan, Bengali, Meaning 1, 2, Hindi, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : February 22, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org