श्रीमुकुन्दस्मरणाष्टकम्

श्रीमुकुन्दस्मरणाष्टकम्

जगद्गुरु श्रीनिम्बार्काचार्यपीठाधीश्वर श्रीराधासर्वेश्वरशरणदेवाचार्य महाराज विरचित कदम्बकुञ्जावलिशोभमानं, वेणुं क्वणन्तं यमुनाप्रतीरे । श्रीराधया सार्द्धमुपासनीयं, श्रीमन्मुकुन्दं मनसा स्मरामि ॥ १॥ वृन्दावने नित्यनिकुञ्जमध्ये, हिरण्यसिंहासनराजमानम् । सखीकदम्बैः सह सेव्यमानं श्रीमन्मुकुन्दं मनसा स्मरामि ॥ २॥ लावण्य-कारुण्यगुणैकधाम, वीधीशदेवेन्द्रसुमृग्यमाणम् । वेदैः पुराणै-र्नितरां प्रगेयं श्रीमन्मुकुन्दं मनसा स्मरामि ॥ ३॥ गन्धर्वगेयं श्रुतिमन्त्रवर्ण्य, व्रजे वसन्तं व्रजजीवनञ्च । सद्भिः प्रभातेऽनुदिनं प्रगीतं श्रीमन्मुकुन्दं मनसा स्मरामि ॥ ४॥ यतीन्द्र-योगीन्द्र-मुनीन्द्रवृन्दै-र्ध्ययञ्च चित्ते सनकादिवर्यैः । सर्वेश्वरं कृष्णमनन्तरूपं, श्रीमन्मुकुन्दं मनसा स्मरामि ॥ ५॥ व्रजाङ्गनाभिः सह रासलीलां, नित्यं लसन्तं व्रजमञ्जुकुञ्जे । कदम्ब-जम्बू-तरुसान्द्रपूर्णे, श्रीमन्मुकुन्दं मनसा स्मरामि ॥ ६॥ भृङ्गाऽच्छपुञ्जाऽतिसुगुञ्चितेच, लतावलीपादपपुञ्जरम्ये । कदम्बवृक्षोपरि शोभमानं, श्रीमन्मुकुन्दं मनसा स्मरामि ॥ ७॥ मायूरपिच्छाऽऽप्तसुमौलिनञ्च, व्रजेश्वरं राधिकया हि सार्द्धम् । सखीजनैश्चारुसु कीर्तनीयं, श्रीमन्मुकुन्दं मनसा स्मरामि ॥ ८॥ श्रीयुग्मभक्तिदं स्तोत्रं मुकुन्दस्मरणाष्टकम् । राधासर्वेश्वराद्येन शरणान्तेन निर्मितम् ॥ ९॥ इति श्रीमुकुन्दस्मरणाष्टकं सम्पूर्णम् । Proofread by Mohan Chettoor
% Text title            : Shri Mukunda Smarana Ashtakam
% File name             : mukundasmaraNAShTakam.itx
% itxtitle              : mukundasmaraNAShTakam
% engtitle              : mukundasmaraNAShTakam
% Category              : vishhnu, nimbArkAchArya, krishna, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mohan Chettoor
% Indexextra            : (Scans 1, 2, Hindi)
% Latest update         : January 28, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org