मुनिकृता श्रीहरिस्तुतिः

मुनिकृता श्रीहरिस्तुतिः

(पञ्चचामरम्) समस्त पापघातिनं समस्ततापनाशिनं समस्तदुःखहारिणं समस्तसौख्यकारिणम् । समस्तधामधारिणं समस्तलोकपालिनं नमामि धर्मनन्दनं समस्तलोकवल्लभम् ॥ १॥ कुशास्त्रमार्गखण्डकं सुशास्त्रराद्धमण्डकं कुमार्गचित्तदण्डकं ह्यहिंसनाध्वपोषकम् । निजाश्रितारिनाशकं स्वमूर्तिशर्मदायकं नमामि धर्मनन्दनं समस्तलोकवल्लभम् ॥ २॥ अधर्ममूलछेदकं सदुद्धवाध्वचालकं समग्रधर्मशंसकं विमोक्षबोधदायकम् । सुनीतिरीतिदर्शकं प्रपन्नजीवरक्षकं नमामि धर्मनन्दनं समस्तलोकवल्लभम् ॥ ३॥ प्रकाशदं प्रभावदं प्रतापदं प्रतोषदं सुयुक्तिदं सुतुष्टिदं सुपुष्टिदं सुबुद्धिदम् । विबोधदं विनोददं विमोददं विमोक्षदं नमामि धर्मनन्दनं समस्तलोकवल्लभम् ॥ ४॥ सुदर्शदं सुभद्रदं सुशान्तिदं सुकान्तिदं क्षमाकरं यशस्करं शुभङ्करं सुखङ्करम् । यशस्विनं तपस्विनं तरस्विनं च वाग्मिनं नमामि धर्मनन्दनं समस्तलोकवल्लभम् ॥ ५॥ नितान्तधामराजितं स्वमुक्तवृन्दसेवितं मुनीन्द्रजातपूजितं स्वभक्तसङ्घप्रार्थितम् । सुरासुरेन्द्रवन्दितं क्षमादयादिमण्डितं नमामि धर्मनन्दनं समस्तलोकवल्लभम् ॥ ६॥ समस्तसिद्धिदायकं तथापि सक्तिवर्जितं समस्त भुक्तिदायकं तथापि भोगवर्जितम् । समस्तलोकपालकं तथापि गर्ववर्जितं नमामि धर्मनन्दनं समस्तलोकवल्लभम् ॥ ७॥ यदीयभालपट्टके निभाल्यते परा प्रभा यदीयपादपङ्कजे सुनूपुरोत्थसंविभा । यदीयपाणिपल्लवे वराभयात्मिका कृपा नमामि धर्मनन्दनं समस्तलोकवल्लभम् ॥ ८॥ इति श्रीस्वामिनारायणबापाचरित्रामृतसागरे चतुर्थप्रवाहे नव तरङ्गे मुनिकृता श्रीहरिस्तुतिः सम्पूर्णा ।
% Text title            : Munikrita Shri Hari Stuti
% File name             : munikRRitAshrIharistutiH.itx
% itxtitle              : shrIharistutiH (munikRitA)
% engtitle              : munikRRitA shrIharistutiH
% Category              : vishhnu, svAminArAyaNa, krishna, stuti, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Scan, Swaminarayan Sampradaya 1, 2, 3, 4)
% Acknowledge-Permission: Swaminarayan Sampradaya
% Latest update         : August 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org