श्रीमन्नारायणाष्टाक्षरीस्तुतिः

श्रीमन्नारायणाष्टाक्षरीस्तुतिः

ॐ नमो नारायणाय । ॐ- नमः प्रणवार्थार्थ स्थूलसूक्ष्म क्षराक्षर । व्यक्ताव्यक्त कलातीत ॐकाराय नमो नमः ॥ १॥ न- नमो देवादिदेवाय देहसञ्चारहेतवे । दैत्यसङ्घविनाशाय नकाराय नमो नमः ॥ २॥ मो- मोहनं विश्वरूपं च शिष्टाचारसुपोषितम् । मोहविध्वंसकं वन्दे मोकाराय नमो नमः ॥ ३॥ ना- नारायणाय नव्याय नरसिंहाय नामिने । नादाय नादिने तुभ्यं नाकाराय नमो नमः ॥ ४॥ रा- रामचन्द्रं रघुपतिं पित्राज्ञापरिपालकम् । कौसल्यातनयं वन्दे राकाराय नमो नमः ॥ ५॥ य- यज्ञाय यज्ञगम्याय यज्ञरक्षाकराय च । यज्ञाङ्गरूपिणे तुभ्यं यकाराय नमो नमः ॥ ६॥ णा- णाकारं लोकविख्यातं नानाजन्मफलप्रदम् । नानाभीष्टप्रदं वन्दे णाकाराय नमो नमः ॥ ७॥ य- यज्ञकर्त्रे यज्ञभर्त्रे यज्ञरूपाय ते नमः । सुज्ञानगोचरायाऽस्तु यकाराय नमो नमः ॥ ८॥ ॐकारमन्त्रसंयुक्तं नित्यं ध्यायन्ति योगिनः । (ॐकारबिन्दुसंयुक्तं) कामदं मोक्षदं तस्मै ॐकाराय नमो नमः ॥ ९॥ नारायणः परं ब्रह्म नारायणः परं तपः । नारायणः परो देवः सर्वं नारायणस्सदा ॥ १०॥ ॐ नमो नारायणाय । इति नारायणाष्टाक्षरीस्तुतिः समाप्ता ।
% Text title            : Narayana AshtAkshari Stuti
% File name             : nArAyaNAShTAkSharIstutiH.itx
% itxtitle              : nArAyaNAShTAkSharIstutiH
% engtitle              : nArAyaNa aShTAkSharI stutiH
% Category              : vishhnu, ashTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Audio)
% Latest update         : January 23, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org