श्रीनारायणस्तवनाष्टकम्

श्रीनारायणस्तवनाष्टकम्

महातेजःपुञ्जस्फुरदमलसिंहासनवरे स्थितं सर्वाधीशं नखकिरणविद्योतितसभम् । सितच्छत्रं पार्श्वस्फुरदमलसच्चामरयुगं भृशं धन्यो लब्ध्वा नयनपथि नारायणमहम् ॥ १॥ हसद्वक्त्राम्भोजं चपलनयनालोकितजनं लसन्मुक्ताहारं विविधकुसुमापीडमुकुटम् । प्रपञ्चत्प्रावारं चरणविलसन्नूपुरमिदं हरे ! रूपं नित्यं मम मनसि सम्यक् स्फुरतु ते ॥ २॥ ढं विश्वासो मे तव चरणपद्माश्रितजनो भवाम्भोधेः पारं व्रजति सहसा त्वत्करुणया । त्वमेवैकः स्वामी सकलजगतामित्यपि हरे विदित्वा पादौ ते दृढतरमहं ह्याश्रयमिमौ ॥ ३॥ न जाने शास्त्राणां विविधमतसन्निर्णयमहं पुराणव्रातानामपि च बहुकल्पाश्रितकथाः । नवा देवर्षीणां पृथगिह मनोरञ्जनविधि परं जाने स्वामिन् ! भ्रमणहरणं तेऽत्र शरणम् ॥ ४॥ तपो नोग्रं तप्तं व्रतनियमदानानि च मया न चेष्टापूर्तं वा श्रवणमननाभ्यासदृढता । न चीर्णान्याप्तुं त्वामिह तदपि यस्त्वं दृशि गतो न जाने तद्धेतुं त्वदतितरकारुण्यत ऋते ॥ ५॥ भृशं पापव्रातैर्मदनमदमानादिभिरपि प्रभो ! ग्रस्तस्यालं तव चरणपद्मेक्षणमिदम् । कथङ्कारं मे स्याद्यदि न पुरुकारुण्यपदवीं श्रथा नाथ ! त्वं त्वयि हि तदिदं केवलमहो ॥ ६॥ बलं नो मे बुद्धेर्न च सुदृढवैराग्यविलस- -न्निजात्मज्ञानस्य प्रचुरनियमानामपि हरे ! । विमोक्तुं संसारान्निरतिशयमेकं हि बिरुदं विलोक्य स्वीयं मां भवजलनिधेरुद्धर निजम् ॥ ७॥ न जाने धर्माणामतिगहनकर्तव्यसरणि न शास्त्रं मन्त्राणां न च विविधतन्त्रागमविधिम् । न वा भक्तैः कृत्यं तव चरणपद्मार्चनविधिं ततो वन्दे दीनस्तव पदयुगं दण्डवदहम् ॥ ८॥ इति श्रीसत्सङ्गिजीवने तृतीयप्रकरणे चतुर्दशे-अध्याये दीनानाथ भट्टकृतं श्रीनारायणस्तवनाष्टकं सम्पूर्णम् ।
% Text title            : Shri Narayanastavana Ashtakam
% File name             : nArAyaNastavanAShTakam.itx
% itxtitle              : nArAyaNastavanAShTakam (dInAnAthabhaTTakRitam)
% engtitle              : nArAyaNastavanAShTakam
% Category              : vishhnu, svAminArAyaNa, krishna, gurudev, deities_misc, aShTaka, stava, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : dInAnAtha bhaTTa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Scan, Swaminarayan Sampradaya 1, 2, 3, 4)
% Acknowledge-Permission: Swaminarayan Sampradaya
% Latest update         : August 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org