प्रचेतसकृता नारायणस्तुतिः

प्रचेतसकृता नारायणस्तुतिः

॥ श्रीगणेशाय नमः ॥ प्रचेतस ऊचुः । नमस्ते केशवायैव नमस्ते भूतभावन । निराकाराय कृष्णाय विष्णवे प्रभविष्णवे ॥ ३॥ आदिमध्यान्तहीनाय वासुदेवाय ते नमः । सर्वाज्ञानविनाशाय ज्ञानदात्रे कृपालवे ॥ ४॥ लक्ष्मीपते नमस्तुभ्यं भक्तसंरक्षकाय च । भक्तिप्रियाय देवाय शेषशायिन्नमोऽस्तु ते ॥ ५॥ भुक्तिमुक्तिप्रदायैव विकुण्ठपतये नमः । नारायणाय शान्ताय सत्त्वयुक्ताय ते नमः ॥ ६॥ वयं सपितरो धन्या यैः प्रदृष्टो जनार्दनः । वरं देहि विशेषेण सृष्टिसामर्थ्यदायकम् ॥ ७॥ एवं स्तुतः प्रसन्नात्मा तानुवाच स्वयं हरिः । सामर्थ्यमतुलं सृष्टौ भविष्यति च वः सुखम् ॥ ८॥ तपसा सिद्धरूपाश्च भवन्तो नात्र संशयः । यद्यदिच्छथ तत्तद्वः सफलं प्रभविष्यति ॥ ९॥ भवत्कृतमिदं स्तोत्रं भुक्तिमुक्तिप्रदं भवेत् । पठतां श‍ृण्वतां चैव मत्प्रसादकरं परम् ॥ १०॥ इति प्रचेतसकृता नारायणस्तुतिः सम्पूर्णा ॥ - ॥ मुद्गलपुराणं द्वितीयः खण्डः । अध्यायः २७ । २.२७ ३-१०॥ - .. mudgalapurANaM dvitIyaH khaNDaH . adhyAyaH 27 . 2.27 3-10.. Proofread by Yash Khasbage, Preeti Bhandare
% Text title            : Narayana Stuti Prachetasakrita
% File name             : nArAyaNastutiHprachetasakRRitA.itx
% itxtitle              : nArAyaNastutiH prachetasakRitA (mudgalapurANAntargatA)
% engtitle              : nArAyaNastutiH prachetasakRRitA
% Category              : vishhnu, mudgalapurANa, vishnu, stuti, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Yash Khasbage, Preeti Bhandare
% Description/comments  : mudgalapurANaM dvitIyaH khaNDaH | adhyAyaH 27 | 2.27 3-10||
% Indexextra            : (Scans 1, 2)
% Latest update         : June 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org