नारदकृतं विष्णुस्तोत्रं

नारदकृतं विष्णुस्तोत्रं

नारद उवाच । परं पराणाममृतं पुराणं पारं परं विष्णुमनन्तवीर्यम् । नमामि नित्यं पुरुषं पुराणं परायणं पारगतं पराणाम् ॥ ११॥ पुरातनं त्वप्रतिमं पुराणं परापरं पारगमुग्रतेजसम् । गम्भीरगम्भीरधियां प्रधानं नतोऽस्मि देवं हरिमीशितारम् ॥ १२॥ परात्परं चापरमं प्रधानं परास्पदं शुद्धपदं विशालम् । परात्परेशं पुरुषं पुराणं नारायणं स्तौमि विशुद्धभावः ॥ १३॥ पुरा पुरं शून्यमिदं ससर्ज्ज तदा स्थितत्वात् पुरुषः प्रधानः । जने प्रसिद्धः शरणं ममास्तु नारायणो वीतमलः पुराणः ॥ १४॥ पारं परं विष्णुमपाररूपं पुरातनं नीतिमतां प्रधानम् । धृतक्षमं शान्तिधरं क्षितीशं शुभं सदा स्तौमि महानुभावम् ॥ १५॥ सहस्रमूर्धानमनन्तपादमनेकबाहुं शशिसूर्यनेत्रम् । क्षराक्षरं क्षीरसमुद्रनिद्रं नारायणं स्तौम्यमृतं परेशम् ॥ १६॥ त्रिवेदगम्यं त्रिनवैकमूर्तिं त्रिशुक्लसंस्थं त्रिहुताशभेदम् । त्रितत्त्वलक्ष्यं त्रियुगं त्रिनेत्रं नमामि नारायणमप्रमेयम् ॥ १७॥ कृते सितं रक्ततनुं तथा च त्रेतायुगे पूततनुं पुराणम् । तथा हरिं द्वापरतः कलौ च कृष्णीकृतात्मानमथो नमामि ॥ १८॥ ससर्ज यो वक्त्रत एव विप्रान् भुजान्तरे क्षत्रमथोरुयुग्मे । विशः पदाग्रेषु तथैव शूद्रान् नमामि तं विश्वतनुं पुराणम् ॥ १९॥ परात्परं पारगतं प्रमेयं युधाम्पतिं कार्यत एव कृष्णम् । गदासिचर्मण्यभृतोत्थपाणिं नमामि नारायणमप्रमेयम् ॥ २०॥ इति वराहपुराणे तृतीयाध्यायान्तर्गता नारदकृता विष्णुस्तुतिः समाप्ता । वराहपुराण । अध्याय ३/११-२०॥ varAhapurANa . adhyAya 3/11-20.. Proofread by PSA Easwaran
% Text title            : Naradakritam Vishnu Stotram
% File name             : nAradakRRitaMviShNustotraM.itx
% itxtitle              : viShNustotram nAradakRitaM (varAhapurANAntargatam)
% engtitle              : nAradakRitaM viShNustotram
% Category              : vishhnu, vishnu, stotra, varAhapurANa
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : varAhapurANa | adhyAya 3/11-20||
% Indexextra            : (Scans 1, 2, Hindi, English)
% Latest update         : September 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org