श्रीनीलकण्ठ चिन्तनाष्टकम्

श्रीनीलकण्ठ चिन्तनाष्टकम्

(उपजाति वृत्तम्) ब्राह्मे मुहूर्ते शयनं विहाय निजस्वरूपं हृदि चिन्तयित्वा । स्नातं विशुद्धं प्रचुराभिरद्भिः श्रीनीलकण्ठ हृदि चिन्तयामि ॥ १॥ श्वेतं च सूक्ष्मं परिधाय वासः सितं द्वितीयं वसनं वसित्वा । चतुष्क-पीठाद् द्रुतमुत्तरन्तं श्रीनीलकण्ठं हृदि चिन्तयामि ॥ २॥ आशूपविश्या-मलनैजपीठे विधाय सन्नैष्ठिक-कर्म नित्यम् । नारायणं मालिकया स्मरन्तं श्रीनीलकण्ठं हृदि चिन्तयामि ॥ ३॥ सुगन्धिना केसर-चन्दनेन सन्मल्लिका-चम्पकपुष्पहारैः । सम्पूज्यमानं निजभक्तवर्यैः श्रीनीलकण्ठं हृदि चिन्तयामि ॥ ४॥ कर्णे दधानं कुसुमावतंसं शिरःपटे कौसुम-शेखरालिम् । कण्ठे च नानाविध-पुष्पहारान् श्रीनीलकण्ठं हृदि चिन्तयामि ॥ ५॥ भक्ष्यैश्च भोज्यैः सह लेह्यचोष्यै- र्द्रष्ट्वा पुरा भोजनभाजनं च । पूरी-मदन्तं च ससूपभक्तं श्रीनीलकण्ठं हृदि चिन्तयामि ॥ ६॥ भक्तैरनेकैर्मुनिभिर्गृहस्थैर् वृत्तं सभायां भगणैरिवेन्दुम् । सहास-वक्त्राम्बुज-चारुनेत्रं श्रीनीलकण्ठं हृदि चिन्तयामि ॥ ७॥ निःसीम-कारुण्य-सुधामयेन विलोकनेनातिमुदा स्वभक्तम् । बद्धाञ्जलिं दीनमवेक्षमाणं श्रीनीलकण्ठं हृदि चिन्तयामि ॥ ८॥ श्रीदीनानाथभट्टविरचितं श्रीनीलकण्ठचिन्तनाष्टकं सम्पूर्णम् ।
% Text title            : Shri Nilakantha Chintana Ashtakam
% File name             : nIlakaNThachintanAShTakam.itx
% itxtitle              : nIlakaNThachintanAShTakam
% engtitle              : nIlakaNThachintanAShTakam
% Category              : vishhnu, svAminArAyaNa, krishna, gurudev, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Gujarati, Swaminarayan Sampradaya 1, 2, 3, 4)
% Acknowledge-Permission: Swaminarayan Sampradaya
% Latest update         : August 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org