नृसिंहार्तिक्यम्

नृसिंहार्तिक्यम्

यः कनककशिपुरकरोत्साधौ संरम्भं पुष्ट्वा गर्वं क्रोधं सद्वेषं दम्भं कर्तुमृतं (१)भृत्यवचो भित्त्वाशु स्तम्भं मार्तण्डमिवात्मानं कृतवानसि भान्तम् ॥ १॥ जय देव जय देव श्रीनरहरिमूर्ते ! । यत्तव नाम्नि फलमलं तन्नेष्टापूर्ते(२) । ध्रुव०॥ भो भगवन् ! (३)सर्वसुजनमानसजलजाले ! करुणा सर्वत्र कृता नैकस्मिन्बाले मोचय मामपि दीनं पतितं भवजाले यत्तेजोऽस्ति तव नखे न हि तत्करवाले ॥ २॥ प्रहादं पितुरिव मां मोहादव दासं दह दुरितं द्रुतमिद्धो दमुना (४) इव घासम्(५) दीनानामसि बन्धुर्मा कुरु परिहासं भक्तमयूरघनार्पय पदपङ्कजवासम् ॥ ३॥ इति श्रीरामनन्दनमयूरेश्वरकृतं नृसिंहार्तिक्यं सम्पूर्णम् । १। भृत्यस्य दासस्य प्रसादस्य वचः । २। इष्टं यशादिविधानम् । आपूर्त कूपादिखननं तस्मिन् । ३। सर्वेषां सुजनाना मानसं पङ्कजमिव तत्र अलिर्भृगः तत्सम्बुद्धौ । ४। दमुनाः अग्निः । ५। तृणम् । Proofread by Rajesh Thyagarajan
% Text title            : Nrisimha Artikyam
% File name             : nRRisiMhArtikyam.itx
% itxtitle              : nRisiMhArtikyam (shrIrAmanandanamayUreshvarakRitam)
% engtitle              : nRisiMhArtikyam
% Category              : vishhnu, vishnu, moropanta, dashAvatAra, AratI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Author                : Mayurakavi or Moropanta
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : Stotras composed by Moropanta mayUrakavi
% Indexextra            : (Scan)
% Latest update         : December 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org