$1
श्रीनृसिंह प्रातःस्मरणम्
$1

श्रीनृसिंह प्रातःस्मरणम्

प्रातःस्मरामि नृहरिं च अनन्तमाद्यं लक्ष्याश्रिताङ्गममलं सुरसङ्घबन्धम् । यत्पादनिर्गतजलं जलमूर्ध्निधारी श्रीशङ्करेण सततं दुरितापहारि ॥ १॥ प्रातःस्मरामि भुवनत्रयपालनाथ स्तम्भं हिरण्यकशिपोः प्रविदारणाय । भित्वा नखैरजनि येन तमार्तबन्धुं प्रह्लादरक्षणपरं करुणैकसिन्धुम् ॥ २॥ प्रातःस्मरामि फणिराजफणातपत्रं पीताम्बरं त्रिनयनं कृतसच्चरित्रम् । चक्रं च शङ्खममलाब्जदादधानं दौर्भिः सुवर्णमणिभूषणराजमानम् ॥ ३॥ प्रातःस्मरामि सितकण्ठमपापशीलं क्षीरब्धिमध्यनिलयं हृतशत्रुजालम् । ब्रह्मात्मजादि मुनिभिः स्तुतमुग्ररूपं नारायणं मुररिपुं विविधस्वरूपम् ॥ ४॥ प्रातःस्मरामि धृतदैत्यवरान्त्रमालं दीर्घस्वरप्रचकितारिव लोकजालम् । घोरास्यलोलरसनं हरिमाप्तकामं श्वासानिलक्षुभितवारिनिधि प्रकामम् ॥ ५॥ यः श्लोकपञ्चकमिदं प्रातर्नित्यं पठेन्नरः । तस्मै नरहरिः सर्वं मनोभिष्टं प्रयच्छति ॥ ६॥ इति श्रीनृसिंह प्रातःस्मरणं सम्पूर्णम् । Encoded and proofread by Animesh Nagar, NA
$1
% Text title            : Nrisimha PratahsmaraNam
% File name             : nRRisiMhaprAtaHsmaraNam.itx
% itxtitle              : nRRisiMhaprAtaHsmaraNam
% engtitle              : nRRisiMhaprAtaHsmaraNam
% Category              : vishhnu, vishnu, dashAvatAra, suprabhAta
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Animesh Nagar
% Proofread by          : Animesh Nagar, NA
% Indexextra            : (Text 1, 2)
% Acknowledge-Permission: https://animeshnagarblog.wordpress.com
% Latest update         : February 19, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org