श्रीनृसिंहवडवानलस्तोत्रम्

श्रीनृसिंहवडवानलस्तोत्रम्

श्रीगणेशाय नमः । ॐ अस्य श्रीवीरप्रलयकालनृसिंहवडवानलमन्त्रस्य प्रह्लाद ऋषिः, गायत्री छन्दः, वीरप्रलयकालनृसिंहो देवता, स्तम्भोद्भवं इति बीजं, सृष्टिरक्षणार्थं इति शक्तिः, हिरण्यकश्यपसंहारणार्थं इति कीलकं, (हिरण्यकशिपु) श्रीनृसिंहप्रेरण्या श्रीनृसिंहप्रीत्यर्थे जपे विनियोगः ॥ अथ करन्यासः । ॐ उग्रं वीरं अङ्गुष्ठाभ्यां नमः । ॐ महाविष्णुं तर्जनीभ्यां नमः । ॐ ज्वलन्तं मध्यमाभ्यां नमः । ॐ विश्वतोमुखं अनामिकाभ्यां नमः । ॐ नृसिंहं कनिष्ठिकाभ्यां नमः । ॐ भीषणं भद्रं करतलकरपृष्ठाभ्यां नमः ॥ अथ हृदयादि न्यासः । ॐ उग्रं वीरं हृदयाय नमः । ॐ महाविष्णुं शिरसे स्वाहा । ॐ ज्वलन्तं शिखायै वषट् । ॐ विश्वतोमुखं कवचाय हुं । ॐ नृसिंहं नेत्रत्रयाय वौषट् । ॐ भीषणं भद्रं अस्त्राय फट् । ॐ मृत्युर्मृत्यु नमाम्यहं भूर्भुवस्वरों इति दिग्बन्धः ॥ अथ ध्यानम् । श्रीमन्नृसिंह विभवे गरुडध्वजाय तापत्रयोपशमनाय भवौषधाय । कृष्णाय वृश्चिक जलाग्नि भुजङ्ग रोगं क्लेशक्षयाय हरये गुरवे नमस्ते ॥ ॐ नमो भगवते नृसिंहरुद्राय अङ्क ललित पिङ्गललोचनाय वज्रनखाय वज्रदंष्ट्राकरालाय आहवनीयं गार्हपत्यं दक्षिणाग्नि नेत्रवक्त्राय राक्षससंहारकालाय प्रह्लादरक्षक स्तम्भोद्भवाय देवतारक्षकाय दुष्टमर्दनाय हनकपघोर वज्रनरसिंहाय आत्ममन्त्र आत्मयन्त्र आत्मतन्त्र रक्षणाय ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ल ल ल ल श्रीवीरनृसिंहाय परमन्त्र परतन्त्र परयन्त्र छेदनाय च हुं फट् ॥ व्याघ्र सिंह शरभ भल्लुक दुष्टमृग छेदनाय ॥ टं टं टं टं श्रीवीरनरसिंहाय राजभय चोरभय निवारणाय ॥ ब्लां ब्लीं ब्लूं ब्लैं ब्लौं वज्रदंष्ट्राय भय सर्वभयोच्चाटनाय सर्व शत्रुन् छेदि सर्व शत्रुन् छेदि सर्व शत्रुजिह्वां कीलय बुद्धिविनाशय दुष्टानां वाचा मुखं स्तम्भय ॥ छं छं छं छं आत्मतन्त्ररक्ष परवैरिजिह्वामुद्गरं कीलय ॥ अ य र ल व म र यं ॥ स व म र म ल यं ॥ ह व म र म ल यं ॥ क्लां क्लीं क्लूं क्लैं क्लौं वीरनृसिंहाय इन्द्रदिशं बन्धः ॥ ज्वालावक्त्राय याम्यादिशं बन्धः ॥ करालदंष्ट्राय नैरृत्यदिशं बन्धः ॥ पिङ्गलाक्षाय कुबेरदिशं बन्धः ॥ मधुकेशाय ईशान्यदिशं बन्धः ॥ उर्ध्वभाक् उर्ध्वदिशं बन्धः ॥ कश्यपसंहाराय आग्नेयदिशं बन्धः ॥ अघोररूपाय पातालदिशं बन्धः ॥ उग्रदेह हृदयकमलोद्भवाय सर्वदिशं बन्धः ॥ हन ल ल ल ल लि लि लि लि लु लु लु लु ले ले ले ले लो लो लो लो कु लि लि लि कु लु लु लु को लो लो लो को को को शाकिनी डाकिनी वेताल ब्रह्मराक्षस सर्पश्चरद तस्करौपद्रवादि उच्चाटनाय शेष वासुकि तक्षक शङ्ख धुटिक(धृतराष्ट्र? घुटिक?) अनन्तोच्चाटनाय घ घ घ घ घि घि घि घि घु घु घु घु घे घे घे घे घो घो घो घो घौ घौ घौ घौ शाकिनीग्रहं छेदि छेदि बालग्रहं छेदि प्रेतग्रहं छेदि पिशाचग्रहं छेदि यरगण्ठिग्रहं छेदि कृष्णावीरं छेदि रक्तवीरं छेदि स्मशानवीरं छेदि कृष्णादुर्गा छेदि कामिनीग्रहं छेदि मोहिनीग्रहं छेदि क्रूरग्रहं छेदि क्रोधग्रहं छेदि मूकग्रहं छेदि सर्वग्रहं छेदि ब्रह्मग्रहं छेदि इन्द्रपयोदिशङ्ग्रह छेदि ॥ सर्वदुष्टकालप्रेतपिशाचग्रहं छिन्दि ॥ करालदंष्ट्रा दुष्टदेवताः छिन्दि निटिलाक्षायवीरग्रहाञ्श्च छेदि कालभैरवष्टादिकं कालभैरवं छेदि प्रलयकालं छेदि महाकालं छेदि जटिङ्गं छेदि ॥ जखिणिग्रहं छेदि श्मसृलोचनाय रुद्रग्रहं छेदि महाबाहवे इन्द्रादि सर्वग्रहं छेदि करालवदन सर्वराक्षसं छेदि किन्नार किं पुरुषं गरुड गन्धर्वादि सिद्धविद्याधर सर्वगन्धर्व छेदि वज्रनखाय वज्रायुधादि सर्वायुधं छेदि ॥ शार्ङ्गपाणादि रामबाणादि सर्वबाणं छेदि गदाधरादि कृमिकीटपतङ्गमृग सर्वोपद्रव सुदर्शनं छेदि ॥ आत्मरक्षां कुरु ॥ परसहस्रबाहवे ॥ हिरण्यमर्दनाय बालकरक्षणाय देवताप्रतिपालकाय ईश्वरसखाय स्तम्भोद्भवाय अहोबलाय लक्ष्मिनारसिंहाय योगानन्दपवनकरार्जिताय भगवतेछेत्रेवटं भोगानन्दाय सर्वजनवन्दिता ब्रह्मरुद्रादिपूजित (भगवतेछत्रेवटंभोगानन्दाय?) ऋग्यजुःसामाथर्वादि वेदगति प्रतिपालकाय सृष्टिजनवन्दित बुद्धि ल ल ल लवो वीरनरसिंहाय कुरुक्षेमरुक्षमरुक्ष फट् स्वाहा ॥ इति श्रीनृसिंहवडवानलस्तोत्रं सम्पूर्णम् ॥ श्रीनृसिंहार्पणमस्तु । An observation in the original manuscript: In the bandhaH statement, the protection from the West and Northwest directions are absent. Encoded and proofread by Ravin Bhalekar ravibhalekar at hotmail.com
% Text title            : Nrisinha Vadavanala Stotram
% File name             : nRRisiMhavaDavAnalastotram.itx
% itxtitle              : nRisiMhavaDavAnalastotram
% engtitle              : nRRisiMhavaDavAnalastotram
% Category              : vishhnu, stotra, dashAvatAra, bIjAdyAkSharamantrAtmaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Indexextra            : (manuscript)
% Latest update         : February 27, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org