नृसिंहारात्रिकम्

नृसिंहारात्रिकम्

वन्दे वन्दितपादं भजतां सुखकन्दं यत्पदनखकररञ्जितमुकुटं सुरवृन्दम् । यच्चरणार्पिततुलसी श्रीमन्मकरन्दं वेदं गायति भजते षट्पदमुनिवृन्दम् ॥ जयदेव जयदेव नृहरे गुणनिलया । पालय मामतिदयया नृहरे श्रमनिलया ॥ जयदेव ॥ १॥ वासितकृष्णासुतटं सिद्धेश्वरनिकटं वारिततृष्णा कपटं भक्तार्पितसुपटम् । श्रीधृतसत्कटिसुतटं विदितासुरकपटं शोभितमस्तकसुसटं यन्मुखमति विकटम् ॥ जयदेव ॥ २॥ केसरमण्डिततुण्डं बहुपूरितगण्डं चक्राद्यङ्कितदण्डं दुष्टार्पितदण्डम् । उदरार्पितगजदण्डमसुराधिपचण्डं प्रह्लादार्पितपिण्डं कमलाधिकमुण्डम् ॥ जयदेव ॥ ३॥ संसाराम्बुधिघूर्णोद्धारं मां तूर्णं सुतदारैरतिजीर्णं कल्मषगिरिचूर्णम् । अश्वत्थात्मकपूर्णं शोभितबहुपर्णं रूपं भजतां नः स्याद्यामवातकिरणम् ॥ जयदेव ॥ ४॥ कमलोद्भवकमलाकरवन्दितपदकमलं करकमलोद्धृतकमलं नाशितकलिजमलम् । हृतविधिमुखहृत्कमलममलीकृतविमलं माधवमधुकरकमलं वारित निजशमलम् ॥ जयदेव ॥ ५॥
% Text title            : Narasimha Arati nRisimha ArAtrikam
% File name             : nRRisimhArAtrikam.itx
% itxtitle              : nRRisimhArAtrikam (lakShmInarasiMhasya saMskRita AratI)
% engtitle              : nRRisimhArAtrikam
% Category              : vishhnu, AratI, dashAvatAra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : NA
% Indexextra            : (Text)
% Latest update         : September 16, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org