श्रीनरनारायणदेवप्रार्थनास्तोत्रम्

श्रीनरनारायणदेवप्रार्थनास्तोत्रम्

अवतीर्य निजाक्षरात्परादिह मूर्त्यां बदरीवने स्थितः । भुवि भारतजीवशर्मणे, नरनारायणदेव ! पाहि माम् ॥ १॥ यदुपर्यभवत्कृपा तव, स नरो दृष्टुमिहार्हर्तीक्षणम् । न परः सुरसत्तमोन्यथा, नरनारायणदेव ! पाहि माम् ॥ २॥ प्रथितं च बृहदव्रतं त्वया, जनतायानिजधामलब्धये । अवबोधनमुत्तमं भुवि, नरनारायणदेव ! पाहि माम् ॥ ३॥ जगतो जननं हि पालनं, प्रलयं चापि करोषि नित्यदा । रजसा तमसा च सत्त्वतो, नरनारायणदेव ! पाहि माम् ॥ ४॥ ऋषिरूपधरं तपश्चरं, ह्यवमन्येत कदापि कश्चन । स भवेत्सततं च नारकी, नरनारायणदेव ! पाहि माम् ॥ ५॥ तवर्मूर्तिरियं सुखाप्तये जनतायाः किल तापशान्तये । मरणस्य जयाय नित्यदा, नरनारायणदेव ! पाहि माम् ॥ ६॥ जगदन्यतनुर्स्तथावितुं, धरसि त्वं च युगे युगेद्य वै । हरिकृष्णतनुस्त्वया धृता, नरनारायणदेव ! पाहि मां ७॥ विधिशम्भुमुखामरव्रजश्चरणौ ते सततं समर्चति । परमादरतश्च चिन्तति, नरनारायणदेव ! पाहि माम् ॥ ८॥ इति श्रीनरनारायणदेवप्रार्थनास्तोत्रम्ं सम्पूर्णम् ।
% Text title            : Shri Naranarayanadeva Prarthana Stotram
% File name             : naranArAyaNadevaprArthanAstotram.itx
% itxtitle              : naranArAyaNadevaprArthanAstotram
% engtitle              : naranArAyaNadevaprArthanAstotram
% Category              : vishhnu, svAminArAyaNa, krishna, stotra, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Text, Swaminarayan Sampradaya 1, 2, 3, 4)
% Acknowledge-Permission: Swaminarayan Sampradaya
% Latest update         : August 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org