श्रीनरसिंहमन्त्रराजपदस्तोत्रम् सार्थम्

श्रीनरसिंहमन्त्रराजपदस्तोत्रम् सार्थम्

पाञ्चरात्र आगमीय अहिर्बुध्न्य संहितात् अथ श्रीमन्त्रराजपदस्तोत्रम् । श्री ईश्वर उवाच - वृत्तोत्फुल्लविशालाक्षं विपक्षक्षयदीक्षितम् । निनादत्रस्तविश्वाण्डं विष्णुमुग्रं नमाम्यहम् ॥ १॥ सर्वैरवध्यतां प्राप्तं सफलौघं दितेः सुतम् । नखाग्रैः शकलीचक्रे यस्तं वीरं नमाम्यहम् ॥ २॥ पादावष्टब्धपातालं मूर्धाऽऽविष्टत्रिविष्टपम् । भुजप्रविष्टाष्टदिशं महाविष्णुं नमाम्यहम् ॥ ३॥ ज्योतींष्यर्केन्दुनक्षत्रज्वलनादीन्यनुक्रमात् । ज्वलन्ति तेजसा यस्य तं ज्वलन्तं नमाम्यहम् ॥ ४॥ सर्वेन्द्रियैरपि विना सर्वं सर्वत्र सर्वदा । जानाति यो नमाम्याद्यं तमहं सर्वतोमुखम् ॥ ५॥ नरवत्सिंहवच्चैव रूपं यस्य महात्मनः । महासटं महादंष्ट्रं तं नृसिंहं नमाम्यहम् ॥ ६॥ यन्नामस्मरणाद्भीताः भूतवेतालराक्षसाः । रोगाद्याश्च प्रणश्यन्ति भीषणं तं नमाम्यहम् ॥ ७॥ सर्वोऽपि यं समाश्रित्य सकलं भद्रमश्नुते । श्रिया च भद्रया जुष्टो यस्तं भद्रं नमाम्यहम् ॥ ८॥ साक्षात्स्वकाले सम्प्राप्तं मृत्युं शत्रुगणानपि । भक्तानां नाशयेद्यस्तु मृत्युमृत्युं नमाम्यहम् ॥ ९॥ नमस्कारात्मकं यस्मै विधायात्मनिवेदनम् । त्यक्तदुःखोऽखिलान् कामानश्नुते तं नमाम्यहम् ॥ १०॥ दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः । अतोऽहमपि ते दास इति मत्वा नमाम्यहम् ॥ ११॥ फलश्रुतिः । शङ्करेणादरात्प्रोक्तं पदानां तत्त्वमुत्तमम् । त्रिसन्ध्यं यः पठेत्तस्य श्रीर्विद्याऽऽयुश्च वर्धते ॥ १२॥ इति श्रीनरसिंहमन्त्रराजपदस्तोत्रं सम्पूर्णम् ।

Translation of shrInarasiMhamantrarAjapadastotram

वृत्तोत्फुल्लविशालाक्षं विपक्षक्षयदीक्षितम् । निनादत्रस्तविश्वाण्डं विष्णुमुग्रं नमाम्यहम् ॥ १॥ I do namaskara (नमाम्यहम्) to the Vishnu, the ferocious one (उग्रं), with round (वृत्त) dilated (उत्फुल्ल) broad big eyes (विशालाक्षं), who vows for (दीक्षितम्) the eradication of (क्षय) the enemies (विपक्ष), who terrifies (त्रस्त) the whole universe (विश्वाण्डं) by his shout-sound (निनाद). 1 सर्वैरवध्यतां प्राप्तं सफलौघं दितेः सुतम् । नखाग्रैः शकलीचक्रे यस्तं वीरं नमाम्यहम् ॥ २॥ I do namaskara (नमाम्यहम्) to the courageous one (वीरं), who made into pieces (शकलीचक्रे) with his nail-ends (नखाग्रैः), the son of Diti (दितेः सुतम्), who had attained (प्राप्तं) the unkillability boon (अवध्यतां) from everyone (सर्वैः), and was successful in everything (सफलौघं). 2 पादावष्टब्धपातालं मूर्धाऽऽविष्टत्रिविष्टपम् । भुजप्रविष्टाष्टदिशं महाविष्णुं नमाम्यहम् ॥ ३॥ I do namaskara (नमाम्यहम्) to the Great Vishnu (महाविष्णुं), who seized (अष्टब्ध) the netherworld (पातालं) by his feet (पाद), who occupied (आविष्ट) the heaven (त्रिविष्टपम्) by his head (मूर्धा), who made the eight (अष्ट) directions (दिशं) enter (प्रविष्ट) his shoulders (भुज) covered them all through his shoulders. 3 ज्योतींष्यर्केन्दुनक्षत्रज्वलनादीन्यनुक्रमात् । ज्वलन्ति तेजसा यस्य तं ज्वलन्तं नमाम्यहम् ॥ ४॥ I do namaskara to the blazing one (ज्वलन्तं), by whose (यस्य) lustre (तेजसा), the luminary planets (ज्योतींषि), the Sun (अर्क), the Moon (इन्दु), the stars (नक्षत्र) and other heavenly bodies (ज्वलनादीनि) one by one (अनुक्रमात्) shine (ज्वलन्ति). 4 सर्वेन्द्रियैरपि विना सर्वं सर्वत्र सर्वदा । जानाति यो नमाम्याद्यं तमहं सर्वतोमुखम् ॥ ५॥ I do namaskara (नमामि) to the one who is ``faced-all-sides'' (सर्वतोमुखम्), who is the prime-most (आद्यं), and who knows (जानाति) everything (सर्वं), everywhere (सर्वत्र), always (सर्वदा), even without (विना) having any (अल्ल्) sense organs (सर्वेन्द्रियैरपि). 5 नरवत्सिंहवच्चैव रूपं यस्य महात्मनः । महासटं महादंष्ट्रं तं नृसिंहं नमाम्यहम् ॥ ६॥ I do namaskara (नमाम्यहम्) to that man-lion (नृसिंहं), the great soul (महात्मनः) whose form (रूपं) is like a man (नरवत्) and also a lion (सिंहवच्चैव), who has large matted hair (महासटं) and very big teeth (महादंष्ट्रं). 6 यन्नामस्मरणाद्भीताः भूतवेतालराक्षसाः । रोगाद्याश्च प्रणश्यन्ति भीषणं तं नमाम्यहम् ॥ ७॥ I do namaskara (नमाम्यहम्) to the fiersome one (भीषणं), by remembering whose name (यन्-नाम-स्मरणाद्) the surviving undead souls (भूत), evil spirits (वेताल) and demons (राक्षसाः) are afraid (भीताः), and the diseases etc. (रोगाद्याश्च) get destroyed (प्रणश्यन्ति). 7 सर्वोऽपि यं समाश्रित्य सकलं भद्रमश्नुते । श्रिया च भद्रया जुष्टो यस्तं भद्रं नमाम्यहम् ॥ ८॥ I do namaskara (नमाम्यहम्) to the protectful one (भद्रं), by seeking refuge of whom (यं समाश्रित्य) everyone (सर्वोऽपि) attains (अश्नुते) all kinds of (सकलं) the auspicious (भद्रम्), who is served (जुष्टो) by the goddess of wealth (श्रिया च - Lakshmi) and goddess of protection (भद्रया). 8 साक्षात्स्वकाले सम्प्राप्तं मृत्युं शत्रुगणानपि । भक्तानां नाशयेद्यस्तु मृत्युमृत्युं नमाम्यहम् ॥ ९॥ I do namaskara (नमाम्यहम्) to the death of the death (मृत्युमृत्युं), one who (यस्तु) destroys (नाशयेद्) the death (मृत्युं) that is approaching (सम्प्राप्तं) directly (साक्षात्) at his own apt time (स्वकाले) and the teams of enemies (शत्रुगणानपि) of the devotees (भक्तानां). 9 नमस्कारात्मकं यस्मै विधायात्मनिवेदनम् । त्यक्तदुःखोऽखिलान् कामानश्नुते तं नमाम्यहम् ॥ १०॥ I do namaskara (नमाम्यहम्) to the one, to whom (यस्मै) by completely submitting self (विधाय आत्मनिवेदनम्) through the form of doing the namaskara (नमस्कारात्मकं), (ओने) becomes free-of-misery (त्यक्त-दुःखो) and attains (अश्नुते) all (अखिलान्) desires (कामान्). 10 दासभूताः स्वतः सर्वे ह्यात्मानः परमात्मनः । अतोऽहमपि ते दास इति मत्वा नमाम्यहम् ॥ ११॥ All the souls (people, सर्वे ह्यात्मानः) are like servants (दासभूताः) of the Supreme soul (परमात्मनः). Hence I am also (अतोऽहमपि) your servant (ते दास ( thinking so (इति मत्वा) I do namaskara (नमाम्यहम्). 11 शङ्करेणादरात्प्रोक्तं पदानां तत्त्वमुत्तमम् । त्रिसन्ध्यं यः पठेत्तस्य श्रीर्विद्याऽऽयुश्च वर्धते ॥ १२॥ The supreme (उत्तमम्) essense (तत्त्वम्) of the words (पदानां) (इन् थे मन्त्र श्लोक) is told (प्रोक्तं) by Shiva (शण्करेन) with honour (आदरात्). One who reads (यः पठेत्) it all three sandhya times, (त्रिसन्ध्यं) his (तस्य) wealth (श्रीः), knowledge (विद्या) and life span (आयुश्च) get increased (वर्धते). 12 Proofread by PSA Easwaran (Copyright) Translation by Usha Rani Sanka usharani.sanka at gmail.com
% Text title            : Shri Narasimha Mantrarajapada Stotram with English meanings
% File name             : narasiMhamantrarAjastotram.itx
% itxtitle              : narasiMhamantrarAjapadastotram sArtham
% engtitle              : Shri Narasimha Mantrarajapada Stotram
% Category              : vishhnu, dashAvatAra, mantra, vishnu_misc, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vijayaraghavan Bashyam
% Proofread by          : Vijayaraghavan Bashyam, PSA Easwaran
% Translated by         : (Copyright) Usha Rani Sanka usharani.sanka at gmail.com
% Indexextra            : (Scan)
% Acknowledge-Permission: http://kshetrayaatra.blogspot.com
% Latest update         : January 23, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org