श्रीनरोत्तमाष्टकम्

श्रीनरोत्तमाष्टकम्

श्रीकृष्णनामामृतवर्षिवक्त्र चन्द्रप्रभाध्वस्ततमोभराय । गौराङ्गदेवानुचराय तस्मै नमो नमः श्रीलनरोत्तमाय ॥ १॥ सङ्कीर्तनानन्दजमन्दहास्य दन्तद्युतिद्योतितदिङ्मुखाय । स्वेदाश्रुधारास्नपिताय तस्मै नमो नमः श्रीलनरोत्तमाय ॥ २॥ मृदङ्गनादश्रुतिमात्रचञ्चत् पदाम्बुजामन्दमनोहराय । सद्यः समुद्यत्पुलकाय तस्मै नमो नमः श्रीलनरोत्तमाय ॥ ३॥ गन्धर्वगर्वक्षपणस्वलास्य विस्मापिताशेषकृतिव्रजाय । स्वसृष्टगानप्रथिताय तस्मै नमो नमः श्रीलनरोत्तमाय ॥ ४॥ आनन्दमूर्च्छावनिपातभात धूलीभरालङ्कृतविग्रहाय । यद्दर्शनं भाग्यभरेण तस्मै नमो नमः श्रीलनरोत्तमाय ॥ ५॥ स्थले स्थले यस्य कृपाप्रपाभिः कृष्णान्यतृष्णा जनसंहतीनाम् । निर्मूलिता एव भवन्ति तस्मै नमो नमः श्रीलनरोत्तमाय ॥ ६॥ यद्भक्तिनिष्ठा पलरेखिकेव स्पर्शः पुनः स्पर्शमणीव यस्य । प्रामाण्यमेवं श्रुतिवद्यदीयं तस्मै नमः श्रीलनरोत्तमाय ॥ ७॥ मूर्तैव भक्तिः किमयं किमेष वैराग्यसारस्तनुमान् नृलोके । सम्भाव्यते यः कृतिभिः सदैव तस्मै नमः श्रीलनरोत्तमाय ॥ ८॥ राजन्मृदङ्गकरतालकलाभिरामं गौराङ्गगानमधुपानभराभिरामम् । श्रीमन्नरोत्तमपदाम्बुजमञ्जुनृत्यं भृत्यं कृतार्थयतु मां फलितेष्टकृत्यम् ॥ ९॥ इति श्रीमद्विश्वनाथचक्रवर्तिविरचितं श्रीनरोत्तमाष्टकं सम्पूर्णम् ।
% Text title            : narottamAShTakam
% File name             : narottamAShTakam.itx
% itxtitle              : narottamAShTakam (vishvanAthachakravartin Thakkuravirachitam)
% engtitle              : narottamAShTakam by vishvanAthachakravartin
% Category              : vishhnu, krishna, aShTaka, vishvanAthachakravartin, stavAmRRitalaharI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Vishwanatha Chakravarti
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Proofread by          : Jan Brzezinski, Neal Delmonico
% Indexextra            : (Text, Meaning)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : March 16, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org