$1
निकुञ्जकेलिविरुदावली
$1

निकुञ्जकेलिविरुदावली

(१)

निकुञ्जकेलीविरुदावलीयं निकुञ्जकेलीरसिकप्रसादम् । स्वकीर्तिनैपुण्यजुषे प्रदत्ते स्वकीर्तिनैपुण्यपुषे जनाय ॥ १॥ श्रीकृष्णलीला हृदयं पुनातु मे लीला च या प्रेमरसानुभाविनी । रसश्च कान्तापरिशीलितोऽस्ति यः कान्ता च या गोकुलयौवताग्रणीः ॥ २॥ व्रजयुवतिजनैकप्राणबन्धोरमुष्य स्मरविलसितमेवोत्कर्षमाहुः कवीन्द्राः । भवकमलभवाद्यैः स्तावकैः प्रथ्यमानं न पुनरनुपमं तत्पारमैश्वर्यमुच्चैः ॥ ३॥ प्रथितमपि वदान्यं राधिके मां तवाल्यः कथमधरसुधायास्तस्करं ता ब्रुवन्ति । पिब पिब मुखचन्द्रं तत्स्वयं मे निकामं त्वमिति रहसि शंसन् शं स कृष्णस्तनोतु ॥ ४॥

(२)

चण्डवृत्तस्य नखे मातङ्गखेलितम् २ गोकुलानन्द शीलितामन्द चातुरीपुञ्ज माधवीकुञ्ज । भाजिमातङ्ग गामिनीसङ्ग शालितारङ्ग राजितानङ्ग । कौतुकासङ्ग भारभागङ्ग रागितारञ्जि यौवतासञ्जि । धीरतागञ्जि चापलाव्यञ्जि कैतवाभ्रान्त शोणनेत्रान्त । शायकाक्रान्त भाविनीस्वान्तर्भावितानन्त केलिसामन्त । रेचितोदन्त राधिकादन्त दंशनाखण्ड माधुरीषण्ड । खेलितापाङ्ग नीरदाभाङ्ग राधिताश्रान्त कन्दराध्वान्त । नीलचेलाञ्चि कामिनीकाञ्चि मोचनोदीर्ण सम्मदाकीर्ण । शेमुषीशीर्ण वामताभीर्ण खेद सम्पूर्ण वैदुषी तूर्ण । कामसंरम्भ सङ्गरारम्भ जात रोमाञ्च पाहि भो मां च ॥ ५॥ ॥ धीर ॥ उद्यन्नखाङ्कहरिणाङ्करुचा सुचारु खेलापरं कुचरथाङ्गयुगं सुकण्ठ्याः । स्वागाधहृत्सरसि साधु निमज्जयंस्त- दुन्मज्जयन् स रसिको मुदमादधातु ॥ ६॥ सङ्गत सदनङ्गज मद रङ्ग तरलदङ्ग गरल श‍ृङ्ग रुचिरभृङ्ग सुचिर गुञ्जन चणकुञ्जशरण कञ्जनिचय गञ्जनशय ॥ ७॥ ॥ वीर ॥

(३)

वीरभद्रः ३ कन्दर्पदर्पककुचाद्रिविमर्दभीति संविग्नकौस्तुभभटश्रितकण्ठपार्श्वः । कान्तातिनिःश्वसितधूसरिताधरश्रीः कृष्णो मुदं नयनयोर्मम शं तनोतु ॥ ८॥ युञ्जद्गुञ्जद्भ्रमरकलितकल भव्यस्तव्यस्थलसरसिजदल । माल्यस्वाल्यर्पितरतिरसकर रङ्गत्रङ्गद्रसनयुवतिवर । दीव्यन्नीव्यन्तिकविनिहितपुरु वाम्यक्लाम्यद्बलकरबलदुरु । हर्षोत्कर्षोत्पुलकहृदयनट शम्भस्तम्भस्फुरितजघनतट । काञ्चिप्राञ्चिस्वनितजनितसुख मन्दस्पन्दस्वलकललितमुख । नृत्यश्रित्यर्थकशुभमणिसर सद्यःप्रद्यत्प्रखरनखरशर । भिन्नस्विन्नस्तनयुगनवघट सक्तस्रक्तर्जकसुपदकभट । रत्युद्धत्युच्चलितचिकुरचय शस्तस्रस्तप्रवरकुसुममय । तल्पस्वल्पस्वननवलयधर कम्पोत्कम्पोत्तरलसुतनुकर । वेष्टस्वेष्टस्मरविलसितमद मत्तप्रत्तस्वजनहृदयमुद । भीष्टश्रीष्टस्वपघनरदबल दष्टस्पष्टप्रभसदधरदल । कान्तस्वान्तप्रणयदममलस हृद्यक्लिद्यप्यतुलकरुणरस ॥ ९॥ ॥ वीर ॥ कौस्तुभविदलित सुललित कुङ्कुमकञ्चुककुचां राधाम् । तदलकमार्जिततिलको रमयन् कृष्णो हृदि स्फुरति ॥ १०॥ सञ्जाततन्द्रास्य कञ्जातचन्द्रास्य काश्मीरजन्मादिरश्मीरसम्मादि । घर्मोचितानल्पनर्मोचिताकल्प कुञ्जे लसानन्द पुञ्जे रसाशन्द ॥ ११॥ ॥ वीर ॥

(४)

पुरुषोत्तमः ४ प्रियाया गच्छन्त्याः स्वयमनुपलब्धो वनपथं परिष्कुर्वन् पुष्पैर्घनविटपवल्लीर्विघटयन् । स्वपाणिभ्यां लुम्पन् निजचरणचिह्नं चलति य- स्तदग्रे तं नौमि प्रणयविवशं त्वां गिरिधरम् ॥ १२॥ धरणीक्लमहारिक्रिय रमणीव्रजकेलिप्रिय । ललितोद्भटवेणुस्वर वलितोत्कटकामज्वर । दलितान्वितलोकत्रप वनितास्मृत भो भद्रप । कमलार्चितपादद्युति पटलाद्रितशोकश्रुति युगलोच्चलनीपस्फटन्- मुकुलोज्ज्वलरूपछट । चपलाप्रभचेलद्वय महिलार्पितहेलस्मय । सरसेक्षणकोणक्रम रभसेक्षकलोकभ्रम । जनकाश्रितवेदक्रम शमकाच्युतशीलश्रम । कणिकार्जितमाधुर्य स दनिकाद्भुतरोचिर्लस । पुरुषोत्तम चेतःस्थित मरुषो व्रणमाशु स्मृत चरितो ध्रुवमेव द्रुतं अभितोऽर्दसि नाथ द्रुत मनसां प्रणयेन त्वयि मम सांप्रतमीश त्वयि भवताद्रतिरीतिर्मतिं अवतात्तव नामश्रुति- रमितार्थकलीलस्वरं अमितार्थद मामुद्धर ॥ १३॥ ॥ वीर ॥ उरोजान्तर्लग्नां मम दृशमियं वीक्ष्य चकितं परिस्रस्तं चेलाञ्चलमधिशिरो न्यस्य सुमुखी । पिधत्ते कञ्चुक्यावृतमपि कुचं तद्गतमनो मणिं मे सम्प्राप्येत्युदितसुबलो नोऽवतु हरिः ॥ १४॥ विमलजलदसुभगसुषम विजितचपलवसनकुसुम । सदृशमृदुलगजकभुजक चिकुररचितशिखिजदलक । रसिकयुवतिहृदयकलन चटुलनयनमदिरमिलन । रुचिरवदनमधुरहसित कथितनिखिलसुरतचरित । ललितचरणकमलचलन विलस सुतनुवितनुवलन ॥ १५॥ ॥ धीर ॥

(५)

अच्युतः ५ कर्णाध्वगाम्यतनुनर्मशलाकयैव विद्राव्यचारुरदनच्छदगाढमुद्राम् । निष्कासितां स्मितसुधां प्रसभं रमण्याः कृष्णः स्वनेत्रचषकेण पिबन्मुदे स्यात् ॥ १६॥ जय जय शीलप्रिय जलधील स्वरघननीलद्युतिधर कील स्तुत पुरुलील प्रणयनिमीलत्- त्रपतरुलील श्रुतिपरिशीलन्- नवमुरलीकप्रबलदलीक प्लुतजनभीकप्रकटतटीक प्रमदवतीकस्थितसुपटीक- र्षकरजनीपस्वकिरनदीप । प्रणुतसमीपस्फुटदलनीप स्तृततटदेश प्रथितवरेश प्रगतसुकेशप्रवर निशेश । प्रतिमविशेष प्रभृतविशेष प्रभशुभवेश व्रजमहिलेष । चलितसुचेल स्तनयुगखेलन्- नयनसुवेल स्मृतरतिवेल । सुहृदतिवेलप्रततनिशात स्मरशरजातप्रजरनिपात । प्रबलविघातप्रचलितदेह श्रितरतगेह त्वमघहरेह । स्फुत हृदि मे ह ॥ १७॥ ॥ वीर ॥ मयि क्षिप्त्वापाङ्गं कुचकनकशम्भुं स्मितसुधा सुधाराभिः कान्ते! स्नपयसि न किं पूजयसि तम् । प्रकामं कामायाच्युतकरसरोजेण सुदती- त्युपागच्छन् जल्पन्विलसतु स राधारतिसखः ॥ १८॥ वृन्दावननगवृन्दाधिकलव कुञ्जालयचर गुञ्जामणिसर । कञ्जातुलमदगञ्जामलपद कान्ताकुचशय मां तारय जय ॥ १९॥ ॥ धीर ॥

(६)

तुरङ्गः ६ पृष्ठीकृत्य प्रयान्त्या द्रुतमयमधुनैवाग्रतो रोत्स्यते मां इत्याश्वासं दधत्या हृदि बत सुतनो रक्षिणी ते पदाब्जे । प्राभूतां नैव गन्तुं कथमपि पुरतो नापि पृष्ठं द्रुतो वे- त्याकुञ्चन्त्या नितम्बत्विषि धृतनयनो माधवो मां धिनोतु ॥ २०॥ सुन्दरमुख शशिबिम्बक कुन्दनिविड मदडिम्बक दन्तपटल लसदम्बुज शन्तमकर शुभकम्बुज लङ्गिमभर परिकुण्ठक रङ्गिमधुरतरकण्ठक । सङ्गतयुवतिकदम्बकरङ्गतरलितहृदम्बर । लुञ्चनचतुरदृगङ्गन कुञ्चनविलसितरङ्गण वञ्जुलकुसुमसुरञ्जित मञ्जुलकचभरगञ्जित चञ्चलमधुकरमण्डल सञ्चलदलकसकुण्डल । मन्दहसितलसदिन्दिरशन्दचरितगुणमन्दिर । दण्डितसमदमतङ्गज मण्डितगतिवलदङ्गज । कम्परुचिररुचिनिन्दित शंपसुतनुमतिसन्दित । दम्भविषमजनवञ्चक शम्भदमन शरपञ्चक खण्डितहृदतनु सागरपण्डितरतिसुहृदङ्गर । बम्भ्रमदलिवरलम्भित सम्भ्रमसुदृगभिरम्भित । सङ्गमसदलिककङ्कण मङ्गलचलकरकङ्कण डिण्डिमरणितनिरन्तरचण्डिमकलितमुदन्तर । नन्दहृदयमकरन्दक शन्दयविपिनपुरन्दर ॥ २१॥ ॥ वीर ॥ नटच्चटुललोचनाञ्चलविलासवल्गुश्रियं स्वचिल्लिवरवल्गनग्लपितधैर्यचर्याभराम् । नवप्रणयसम्भृतस्मितसुधापिधानाकुलां निजप्रणयिणीं स्मरन् सपुलको हरिः पातु नः ॥ २२॥ जय चारुवेष नय नागरेश शयनीततालमयरागजाल । धरवेणुदूतवरसाधुधूत वनिताभिमानजनितातिमान ॥ २३॥ ॥ वीर ॥

(७)

तिलकम् ७ जीयाद्धरिः स्वमुरलीपरिगीतपीत पातत्रपाम्बुसरसीः सरसीरुहाक्सीः । शून्यान्तरा गतबला अपि ताः प्रकूर्वन्- पूर्णा निजाधरसुधारसुधारसेन ॥ २४॥ चटुलमधुपमदकुण्ठकसदलक । विमलजलदरुचिलुण्ठकदमनक मृदुलसुरभिदलगुम्फकसुललित कुलवरतनुधृतिलुम्पकविहसित । हठभरकुचपटकुञ्चनविकलित युवतिनयनकटुकुञ्चनकवलित । करकरधुननविशङ्कटकलहज विततपुलककुलकङ्कतमलयज मृगमदघुसृणसुगन्धितपरिसर वनगतमदनमुदन्धितमधुकर निकररणितरतिमङ्गलमयरव विवृतसुरतरसरङ्गलसुखनव वितनुसमरपुरुदम्भपटिमधर सुतनुनिविडपरिरम्भ रसिकवर । जनितमणितमणिकङ्कनकणदति रभसरमणगतशङ्कचिकुरतति मिलितनटनझषकुण्डलविसृमर रुचिभरवरकरिशुण्डसदृशकर । निजपरिचरणरतं जनमिममति कृपय निखिलगुणरञ्जनरतिपति शतमतिमथनकृदङ्गसुषम जय मनसिजवलिततरङ्गचरितमय ॥ २५॥ ॥ वीर ॥ रतिरणघनघर्माक्रान्तसिन्दूरपङ्क श्रितवदलकमालासक्तभालं प्रभालम् । युवतिरदनकीर्तिख्यापि बिम्बाधरहृन्- मम कलयतु कृष्णस्यास्यचन्द्रं स्वतन्त्रम् ॥ २६॥ त्वं गतशङ्कितरङ्गतरङ्गित कुन्दसुसत्तमदन्तवसन्तम । वञ्जुलकुञ्जकमञ्जुलगुञ्जक सञ्जयरञ्जककुङ्कुमपङ्कक ॥ २७॥ ॥ वीर ॥ नित्यं याति यथायथा कुचयुगं पीतत्वमुत्तुङ्गतां चोलिं प्राप्य तनुत्वमृच्छति तथास्यार्धावृतौ योग्यताम् । कान्ते कुप्यसि तत्प्रसाधनकृते सख्यौ वृथा हृष्टतां अक्ष्णोर्मे कलयेति कृष्णभणितं जागर्तु मे चेतसि ॥ २८॥

(८)

चण्डवृत्तस्य विशिखे पद्मम् ८ जय लवमात्रस्वविरहदात्र प्रदितसुगात्र व्रजमहिलात्र । ग्रहपतिकन्यातटलसदन्या प्रतिमसुधन्या यतनतवन्या सुहृदलकान्तालिपटलकान्ता लिकनिजकान्तामिलनरतान्ता । रतिरणरङ्गोदयकुचसङ्गो पणपरिभङ्गोदितवदनङ्गो रुशरनखाङ्ककलितशशाङ्का वलिवलिताङ्काधृतहरिणाङ्का ननसुदृगुल्लासकपरिफुल्ला चटुलमरुल्लालितभुजमल्ला हितपरिवेष्टप्रणयसुखेष्ट प्रवलदकष्टस्वरदनदष्ट प्रमदवती द्रागुदितसुधार्द्रा चरितमिहार्द्रा वहमति मुद्रा वितहृदि युञ्जेऽरुणतरगुञ्जे लितनवकुञ्जे रुवदलिपुञ्जे ॥ २९॥ ॥ वीर ॥

(९)

वञ्जुलम् ९ श्रीराधेक्षणसख्यलक्षणरसस्वाराज्यमत्युर्ज्जितं प्राप्य स्वैरमलं गतो यदधरो भ्राजिष्णुतां जिष्णुताम् । नाथ न्यक्कुरुतामयं तव ततः सख्यालिदृङ्मोदनो मत्तालिश्रितबन्धुजीवक यशःपुञ्ज निकुञ्जेश्वर ॥ ३०॥ कुञ्चितकचविरचनधृतचम्पक लुञ्चितमणिसरसदतनुकम्पक । रञ्जितयुवतिसुरतरसलम्पट गञ्जिततडिदभिनवरुचिसम्पट ॥ ३१॥ ॥ वीर ॥ स्नातोत्थितां कलितरञ्जितचीनचीर पाणिद्वयोद्धुतकचां चकितामकुर्वन् । कान्तां हरिर्जयति वल्लिदलावृतोऽस्या वक्षोजकक्ससुखवीक्षणसक्षणात्मा ॥ ३२॥ विलस विशङ्कत भुजगतसङ्कत जगदतिरङ्गलचरितसुमङ्गल । शशधरगञ्जक मुखरुचिरञ्जक कुरुवकमञ्जुलविकसितवञ्जुल । कुसुमसुमण्डित शुचिरसपण्डित तनुरुचिदण्डित जलधरखण्डित । तडिदतिसुन्दरवसन पुरन्दर धनुरतिनिन्दकचलशिखिचन्द्रक निचयकरम्बितकचभरलम्बित मणिसरकम्पकधृतनवचम्पक । कलितविकस्वरकलगवलस्वर सुतनुजनस्खलदुपजघनस्थल । परिहितनीव्यभिहितमदन व्यभिचरित जवस्फुरदतिखरनिष्ठुर । गुरुजनगर्जनकटुमुखतर्जन कृतगतिवर्जनवलदुपसर्जन । पिशुनविसृत्वरपुरुवलितज्वर शमनकृतक्रमधृतयुवतिभ्रम । कलपदसञ्चितचतुरिमवञ्चित कटुतरदुर्जनभवनसमर्जन । कलितसुतल्पकविलसदनल्पक मधुरिमसन्धितमदनमुदन्धित । वरतनुकङ्कितकुचयुगटङ्कित भुजपरिरम्भणरुतमणिकङ्कण चपलिमलम्भनजनितविकम्पन ॥ ३३॥ ॥ वीर ॥ विकचयदपि राधानेत्रनीलोत्पलान्तं स्मितसितरुचिबिम्बं सम्भ्रमादुज्जिहानम् । व्यनमयदथ सा प्राचूकुचत्तत्तदैवे- त्युदितमनु स जीयात्कुन्दवल्ल्या मुकुन्दः ॥ ३४॥ जय कमलागोचरपरभागो चितनवरागोपनतकलागो पनचलरामामुखविधुधामा मृतकलनामादितनवदामा ॥ ३५॥ ॥ वीर ॥ नृत्यान्ते धृतगर्वमुद्धतसखिप्रोत्तेजनात्स्वं हठा- ज्जेतुं दृगभिनेष्यमाणनटनावेशाप्तशोभां प्रियाम् । काञ्चीकञ्चुकगाढबन्धकषणासंसक्तपाणिद्वयां पश्यन् स्वाक्षियुगं हरिः सफलयन् दिश्यात्स मे वाञ्छितम् ॥ ३६॥

(१०)

बकुलभासुरम् १० जय जय पिञ्छमुकुट रससागर सागरसाभूषणपदकेतन केतनकल्पनिकुञ्जमहारत हारतरलतरताप्रतिपादक । पादकमलवरलास्यविलासक लासकलाकौतुकमुदितान्तर तान्तरमिततरुणीमुखमार्जन मार्जन परकरकमलसुखातुल । खातुलवनितावृन्दविमोहन मोहनदीप्लावितभवनारद । नारदशाप्रार्थककमलासन लासनचरणाब्जपरागक । रागकलास्वरमूर्च्छनसञ्चय सञ्चयनाश्रितसर्वविलक्षण लक्षणमयमुरलीपरिशीलक शीलकलितगुणमणिपदपर्वत । पर्वतरलरमणीक्षणनिर्वृत निर्वृतनर्मविलासहसप्रिय । सप्रियभृङ्गीस्तुतनवमालक मालकदम्बकमञ्जुलरूपक । रूपकरम्यकवित्वकवीलित वीलितशिखरितटाप्तमहारस । हारसहितकुचकञ्चुकघट्टक घट्टकलहखण्डितसुसतीव्रत । तीव्रतमःशमकाङ्गसदामद दामदरान्दोलनगतिविभ्रम । विभ्रमदन्तरुदितबहुसम्भ्रम सम्भ्रमविश्लथनीविवधूजन । धूजनकेक्षणकोणविनोदन नोदनचित्रचरित्रविराजन । राजनटोपमकौस्तुभकन्धर कन्धरसुन्दरगोकुलजीवन । जीवनजाक्षसमस्तसभाजन भाजनकुञ्जगृहश्रितदेवन देव नमो भवते भयभेदन ॥ ३७॥ ॥ वीर ॥ मधुरहसितविद्याद्राविताशेषनारी धृतिकठिनभुजाङ्गीसञ्चयः शं चिकीर्षुः । शिशिरतरदृगम्भोजाञ्चलेनामृजंस्ताः स रसयतु मुकुन्दः कुन्ददामाभिरामः ॥ ३८॥ कलितमुखतान ललितसुखगान जनितमतिमोह वनितरतिदोह । चलदमलमाल जलदसमभाल नय चतुरशील जय मधुरलील ॥ ३९॥ ॥ वीर ॥ मुखचरणमेकं कम्पयन् लम्पटत्वं दधदधितरुगात्रं धरयंश्चारयन् स्वम् । निजतनुमनु नेत्रं वल्लिगूढाम्बुजाक्षी हसितदृशि च युञ्जन् कुञ्जनाथः स जीयात् ॥ ४०॥

(११)

बकुलतुङ्गम् ११ उल्लस मुकुन्द कुन्दवनमाल मालमदहारि हारिरुचिकाय । कायनविहार हारलतिकान्त कान्तमणिराजराजदुपकण्ठ कण्ठ कमलास्य लास्यकृतभूष भूषणहगान गानवधिमोद । मोदय भदक्ष दक्षमतिनार्य नार्यपथसत्वसत्वरहृदिष्ट दिष्टमहिलाग लागपरभाग भागमलधीलधीललितलोक लोकनन्दभाल भालविधुबिम्ब बिम्बसुभगोष्ठ गोष्ठपसमुद्र । मुद्रवरचन्द्र चन्द्ररसचित्र चित्रककपोल पोलवनहास हाससहचारि चारिमसदन्त दन्तरुगकन्द कन्दरसुपर्व । पर्वतविलास लासकमहेश हे शरण देव नाथ ॥ ४१॥ उन्नीतवामकरपद्म धृताग्रशाखां राधां विलोक्य कुसुमप्रचयैकतानाम् । पश्चद्विवर्तितमुखीं सहसा विधित्सु- र्वंशीं स्वरन् जयति गूढतनुर्मुकुन्दः ॥ ४२॥ नीरदपुञ्ज श्रीधरगुञ्ज भासुरभृङ्ग क्ष्माधरश‍ृङ्ग स्थातुलसन्तस्त्वामभजन्त ॥ ४३॥ ॥ नाथ ॥ पाणिर्मेऽत्र मदीयकिङ्किणिसखः चोकूयते तेन किं सद्यः सुन्दरि किङ्किणीमनु निजां शाशङ्कमानेक्षसे । जेघ्रिये कमलं विकास्य तव किं चोकुप्यते वा मुखं साक्षादित्यतिमञ्जुला तव हरे वाणी व्रजे भ्राजताम् ॥ ४४॥ अथ चण्डवृत्तस्य सामान्यभेदः वेणुध्वानक धेनुस्वानक सारप्रीतिद सारश्रीमद । धामश्यामल भामध्यानल गोपस्त्रीकृतकोप श्रीडित । हासप्रोदित रासत्रोटित मानश्लेषण दानस्वेषण । दामभ्राजित कामप्रामृत खेलक्लेशद हेलश्लेषद । बालक्षेमद मालप्रेमद भालस्थालक जालक्षालक । हारिस्वेदक वारिक्षेपक बातप्राहित शातद्रागित । भातक्ष्माधर रातस्वादर लोकख्यापित तोकत्वावृत । मेघत्वायित हेऽघत्रावित गोपव्रातक भो पत्रानक । वादित्रारत कादित्रनत लोकस्थातुल शोकव्याकुल । चारुव्यापृत कारुण्यामृत धार प्रीणय सारश्रीमय ॥ ४५॥ ॥ वीर ॥ मणिसरमहधारे कौस्तुभानर्घ्यदीपे निजःर्दि वनमालातोरणे धाम्नि नित्यम् । परिचय कमलाङ्कस्वर्णसिंहासनस्थां अघहर वरदेवीं राधिकां त्वं सकामः ॥ ४६॥ जय कुण्डल रुचिसण्डल शुभगण्डक जगदण्डक । दवखण्डन वरमण्डन रतिपण्डित तनुदण्डित घनमण्डल नवदण्डल ॥ ४७॥ ॥ देव ॥ वदनमधुरिमसदनं चलनदलनं करीन्द्रकीर्तीनाम् । हसितं सुदृगभिलषितं हरतु हरे मामकं हृदयम् ॥ ४८॥

(१२)

मञ्जर्यां कोरकः १२ नीलसरोजकुलस्तुतकायक शीलसमृद्धिजिताखिलनायक । पीतनपीतनवाम्बर नारद गीतनवोदितलील सदा मद । मारसहस्रजयि प्रभनागर सारसलोचन हे गुणसागर । चन्दनचित्रक चित्रललाटक मन्दनटन्नयनाञ्चलहातक । कुण्डलताण्डवितच्छबिपुञ्जक तुण्डलसद्द्विजराजसुगुञ्जक । हारविराजिततुङ्गसदंसक सारविलासभरावधिशंसक । सर्वविलक्षणालक्षणमण्डित पर्वविशेषसमर्पणपण्डित । विश्वसभाजितमञ्जुलतारत निश्वसनोल्लसदानमदानत तुन्दरमाङ्कविराजदुरःस्थल सुन्दरकौस्तुभरत्नधरस्थल । नीरददामदरोर्जितधूनन धीरजगद्वनितामतिमोहन । मत्तमतङ्गजनव्यगतिक्रम सत्तमनूपुरपूरितविभ्रम । नृत्यकलातिविचक्षणमादन कृत्यकलापपराखिलसाधन । धर्मपराङ्मुखगोपवधूधृत भर्मपदाङदराववशीकृत । चारुतराब्जपरागभरादृत मारुतवेल्लितवेल्लिदलावृत । चन्द्रकशोभितचूलसुधामय मन्त्रकलस्वनवंश विभो जय ॥ ४९॥ ॥ वीर ॥ राधाकटाक्षमधुपावलिपीतबन्धु जीवाधरद्विगुणितस्मितसीधुपूरः । लीलाम्बुजं करतलेन विकाश्य जिघ्रन्- कृष्णः स मे हृदयगेहमलङ्करोतु ॥ ५०॥ पादपल्लवभासरिल्लव नीतखर्वतरूपपर्वत । मारसुस्तुत केलिवस्तुत नाथसर्वक शेषपर्वक चारुविक्रम शीलसुक्रम ॥ ५१॥ ॥ वीर ॥ वलद्घूर्णापूर्णारुणनयनमाकीर्णचिकुरं नवालक्तारक्तालिकमधरसक्ताञ्जनरसम् । प्रगे राधाबाधाप्रकुपितसखीतर्जितमलं हरिं युञ्जे कुञ्जे हृदि कमपि भावं दधति तम् ॥ ५२॥

(१३)

मञ्जर्यां गुच्छः १३ जय कुसुमशायकोद्धतयुवतिरञ्जित प्रबलतरघूर्णितारुणनयनगञ्जित भ्रमरधृतबन्धुजीवरुचिरुचिराधर प्रसरदुरुजृम्भितह्नुतिचतुरनागर । श्रमसलिलराजियावकसरसभालक क्रमविवृतविश्वगालुलितललितालक । प्रखरनखराङ्कितारुणहृदयखण्डित प्रणयभरवल्लभाकटुरटनदण्डित । क्रकचनिभचिल्लितर्जनबहुलताधुत प्रकटशपथावलिध्वनितनिजसाधुत । स्मरसमरसूचकलपितवनदामक ग्रथितबहुचातुरीप्रतिवचनसामक । द्रुतमसरलालिनिर्मितपटिमवञ्चन प्रतनु मम भावमच्युत मनसि कञ्चन ॥ ५३॥ ॥ वीर ॥ स्मरसमरविमर्दामोदमुग्धं तवाङ्गं ममकनयननासानन्दमुच्चैर्व्यतानीत् । वितर वितर चाटु प्रेमगर्भं प्रियोऽसि श्रुतिसुखमिति राधागीर्धुतं स्तौमि कृष्णम् ॥ ५४॥ दृष्टस्मरमद सृष्टश्रमपद मृष्टप्रणिगद धृष्टप्रणयद । सिद्धप्रतिभय विद्धस्वहृदय वृद्धक्लमवियदृद्धप्रभ जय ॥ ५५॥ ॥ वीर ॥ इन्दीवरेण सखि कर्णमलङ्कुरुष्वे- त्युक्ता निरञ्जनमुदीक्षयते स्वनेत्रम् । तत्त्वं श‍ृणोति न च पश्यति राधिकेति वृन्दोक्तितो विधुरितो विधुरस्तु भूत्यै ॥ ५६॥

(१४)

मञ्जर्यां गन्धः १४ धृष्टवर मानदव हेतिभर दुननव नीररुहचारुमुख राधाधृतखेदसुख मञ्जुपदचाटुचयभागुदितशीलमय लील निजतापगणसूचिसमुपक्रमण साधुचरितालिकृत शान्तसुदृगङ्घ्रिधृत चूडवनितास्रजलसिक्तकुचकुम्भतल मार्जिशुभपाणितल लब्धमकराङ्कबल मङ्क्षुहृतमानधन रोमकसमुद्गमन बोधितविलासरस लब्धरतिकुञ्जलसन्- मञ्जुकुसुमालिदल चित्रमृदुतल्पतल रूपपुरुकेलिविशदङ्ग सुहृदालिदृशं अङ्ग सुखयानुपदमिद्धरुचिचन्द्रमद हारिचरणाब्जनख दीव्यललितालिसख ॥ ५७॥ ॥ देव ॥ झनज् झनदिति श्रुति प्लुतिमिता रते किङ्किणी सनत्सनदिति स्वनाश्वसिति सन्ततिर्वां मुहुः । भ्रमद्भ्रमर संभ्रमा प्रचल सौरभालिर्विभो झलज् झलति भातु मे हृदय सम्पुटे रत्नवत् ॥ ५८॥ मदन रणग सुतनु दशन विदित विदित चरित ललन मुखर बलय कथित वितत सकल सकल निभृत सुरत कलित विपिन सदन शयन विलस विलस कमल नयन ॥ ५९॥ ॥ धीर ॥ खपुर सरस वीटीं चर्वयन्नास्य भासा वरतनु धृति गर्वं खर्वयन् पीतवासाः । सुबल भुज शिरोञ्चद्वाम बाहुः सहेलं मदकल करिगामी भाति चित्तेऽनुवेलम् ॥ ६०॥

(१५)

विदग्धत्रिभङ्गी १५ वृन्दारकनतिवृन्दादृतशुभवृन्दाविपिनपुरन्दर कन्दर खेलारत वरहेलावृत सुमहेलामुख विधुबिम्बकचुम्बक गोपीगुरुभयलोपी हितसुखरोपी क्षणरतिनायकशायक गङ्गाधरधृतिभङ्गाचित नवरङ्गावनमुरलीलितशीलित शर्मालयगुणकर्माकृतिधर नर्मामृतरसवर्षणहर्षण कृष्णातटनट कृष्णासमशरतृष्णाविधुतसतीव्रततीव्रत रम्भाजयिसुभगम्भावुक गुणसम्भावितमहिलालसलालस राधास्मरशरबाधाहर सुरसाधायकवचनामलदामल कान्तामणि नय नान्तादरलवशान्ताखिलदवलक्षण सक्षण रामाकुचमुकुलामादिततम कामार्बुदमददारुनवारण बालार्पितवनमालासुललित कालागुरुरसवासित भासित शीलोदितनिजलीलोन्नत नवनीलोत्पलरुचिजाल सदालस देवाभिलषितसेवामविरतमेवादिश करुणालय पालय ॥ ६१॥ ॥ वीर ॥ चञ्चद्बर्हविराजितिर्यगरुणोष्णीषावनत्युन्नति भ्राम्यत्कन्धरमुच्छलत्स्वरदनद्योतानुबिद्धस्मितम् । सख्यांसाहितवामबाहुवलयद्राधावितर्कावलि कर्णाकर्णिवचः प्रभोर्विजयतां गोष्ठाधिरथ्यान्तरम् ॥ ६२॥ मन्दमरुच्चलपीतचेल शन्द सखीव्रजगीतखेल । युञ्जदलिव्रजशोभिमाल कुञ्जगृहश्रितकेलिजाल ॥ ६३॥ ॥ वीर ॥ नटन्मणिसरं त्रुटद्वलयमुच्छलत्सौरभं क्वणत्कनकनूपुरं व्रणितमुक्तधाराधरम् । स्खलत्कचभरं दरश्रमकपालि सप्रेयसी भवान्मदनरम्यतां दधदधीश रंरम्यताम् ॥ ६४॥

(१६)

अथ साप्तविभक्तिकी कलिका १६ मुखविधुरिष्टः सुदृगभिमृष्टः स्मरमदधृष्टः स भवतु दृष्टः । सुवलितहस्तौ करिकरशस्तौ रतिकलितस्तौ युवतिभिरस्तौ । श्रितबहुदासा जगदभिलाषा मधुरिमवासाः स्युरिह विलासाः । गुणमभिधेयं तमपरिमेयं जगति सुगेयं रटति वरेयम् । व्रजभयदरणौ लसदाभरणौ लवणिम धरणौ प्रणुवे चरणौ । तांस्तरसारांश्चतुरिमभारान्- मम हृदुदारान् भजतु विहारन् । दयितसवयसा सहवरमहसा लस सहसरसामृतमयवचसा प्रविहर । ताभ्यां सुतनुधृताभ्यां स्मरवशगाभ्यां तैर्जयदक्षैर्युवतिधृतिक्षैः । परिषदलक्षैः प्रचलकटाक्षैः सुदृगभिलषते वनमधिवसते । तदतिमदाभ्यां वितरति ताभ्यां स्वमपि नटाभ्यां तव नयनाभ्याम् । सुदृगुदितेभ्यः स्मरविलसितेभ्य- स्तदिह त्वमेभ्यः प्रमिल सितेभ्यः । रति-सुखभरितात्तदतुलचरितान्- न फलमुदारात्परमिह सारात् । त्रस्यति ताभ्यां रतिमुग्धाभ्यां खरनखराभ्यां तवक कराभ्याम् । प्रखरतरेभ्यो मदनशरेभ्यो ऽवसि बत तेभ्यः सुतनुमितेभ्यः । प्रतिततमस्य प्रतिपदमस्य स्वमिव वरस्य त्वमसि रसस्य । स्मररणचलयोर्नटरसकलयो- र्झषकुण्डलयोर्युगमेव कलय व्रजभुवि वसतां रतिमभिलषताम् । शरणमसि सतां तस्मिन् भगवति लीलां कुर्वति परमकृपावति मतिरस्तु भवति । तव मृदुतरयोररुणाधरयोः खपुरसुरसयोः सुदृगतिरसयोरुल्लसितेषु प्रमदय तेषु स्मितकुसुमेषु प्रेमप्रदेषु । स्वान्तं पुरुदय नवनवरसमय चरित निखिलनयमन्दिर जय जय ॥ ६५॥ ॥ वीर ॥ स्वीयं कौशलसूचकेन कुटिलालोकेन कीर्णोऽप्यलं कुर्वन्नेव कपोलयोर्मकरिके गान्धर्विकायाश्चिरम् । प्रस्विन्नाङ्गुलिरादिश प्रभुवर त्वं मां कृपावारिधे येन त्वामभिवीजयानि वलितानन्दाश्रु सप्रेयसीम् ॥ ६६॥ जय शुभलीलामृतरसलीला मयभवदालिपरिजनपालीं अनुगणनायामहमपि यायां इति भवपाशावृतमतिराशां अपि रचयेयं फलतु ममेयम् ॥ ६७॥ ॥ नाथ ॥ वीर ॥ मधुररसकृतार्थीकारिहारीष्टलीलः प्रणयिसुजनचेतोवप्रविप्लाविशीलः । क्षणरुचिरुचिकान्ताकान्तिसंमर्दधीलः सुखयतु मुदिरोऽस्मान्मेदुरः कोऽपि नीलः ॥ ६८॥ राधामाधवसाधुसाधनसुधाधाराधुराधारिणां धाता सा तमियं नुतिः प्रतिपदं प्रीतिप्रताना सताम् । अत्राधिं विधुवन् धराधरधरो धाराधरेन्द्रद्युतिः सद्यः स द्यतु यद्यवद्यमधिपद्याद्यन्तमध्यान्तगः ॥ ६९॥ श्रीमद्रूपपदाब्जधूलिमलिके नित्यं दधे या मना- घ्राता हृन्मधुपं ममानयदहो कृष्णाङ्घ्रितृष्णाङ्घ्रिपम् । यः संसारमतङ्गजाङ्गमदिरां व्यस्मारयत्स्वै रसै- र्यद्गन्धाणुलवोऽपि कर्षति धृतोत्तर्षं मुनीन्द्रानपि ॥ ७०॥ षोदषभिः कलिकाभिः पूर्णामृतरश्मिमण्डलीवेयम् । विरुदावल्यधिकुञ्जं सराधामाधवमुदे भूयात् ॥ ७१॥ वियन्नभःकारकचन्द्रसङ्ख्ये शाके शूचौ सूर्यदिने शुदर्शे । निकुञ्जकेलीविरुदावलीयं राधासरस्तीरभुवि व्यराजीत् ॥ ७२॥ इति महामहोपाध्यायश्रीविश्वनाथचक्रवर्तिविरचिता निकुञ्जकेलिविरुदावली समाप्ता ।
$1
% Text title            : nikunjakelivirudAvalI
% File name             : nikunjakelivirudAvalI.itx
% itxtitle              : nikunjakelivirudAvalI (vishvanAthachakravartin ThakkuravirachitA)
% engtitle              : nikunjakelivirudAvalI by vishvanAthachakravartin
% Category              : vishhnu, krishna, vishvanAthachakravartin, stavAmRRitalaharI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Vishwanatha Chakravarti
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Proofread by          : Jan Brzezinski, Neal Delmonico
% Indexextra            : (Text, Meaning)
% Acknowledge-Permission: https://grantha.jiva.org Gaudiya Grantha Mandira
% Latest update         : March 16, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org