श्रीपार्थसारथ्यष्टोत्तरशतनामावलिः

श्रीपार्थसारथ्यष्टोत्तरशतनामावलिः

ध्यानम् - मुरान्तकं सुरार्चितं धरापतिं परात्परं निरामयं जराहरं करेण वेत्रधारिणम् । सदा ऋते प्रतिष्ठितं भजामि विश्वरूपिणं सदाशिवप्रियं हरिं नमामि पार्थसारथिम् ॥ १॥ भूपेन तेन मुचुकुन्द महात्मना यः संस्थापितोस्त्र मुचुकुन्दपुरे मनोज्ञे । शङ्खेन चारुतरवेत्रधृतेन दोष्णा संक्षोभयन्तमखिलं भुवनं तमिडे ॥ २॥ पार्थस्य युद्ध विमुखस्य हृदिस्थ मौढ्यम् गीतामृतेन शमितं किल येन सद्यः । वेदान्तवेद्यमनघं पुरुषं पुराणम् तं पार्थसारथिमहं प्रणतोऽस्मि भक्त्या ॥ ३॥ अथ नामावलिः । ॐ श्रीकृष्णाय नमः । ॐ पार्थसूताय नमः । ॐ श्रीतुलसीवनसंश्रिताय नमः । ॐ ईशाय नमः । ॐ ईड्याय नमः । ॐ इळाकान्ताय नमः । ॐ लीलार्थमनुजाकृतये नमः । ॐ कृतभारतयुद्दार्थसूत वेषाय नमः । ॐ श्रियःपतये नमः । ॐ व्यासप्रत्यक्षितस्वार्च विग्रहाय नमः । १० ॐ विमलाय नमः । ॐ विभवे नमः । ॐ कृष्णार्तिघ्नाय नमः । ॐ कैरविणीसरस्तीरविहारभुवे नमः । ॐ रुक्मिणीसात्यकीराम प्रद्युम्मोषाधवान्विताय नमः । ॐ आत्रेयपूजासन्तुष्टायु नमः । ॐ वृन्दारण्यकृतालयाय नमः । ॐ आनन्दाख्यविमानस्थाय नमः । ॐ आत्रेयर्षिप्रतिष्ठिताय नमः । ॐ प्रपन्नागोहराय नमः । २० ॐ पार्थराज्यदाय नमः । ॐ रुक्मिणीप्रियाय नमः । ॐ शङ्खराड्दक्षिणकराय नमः । ॐ वरदेतरपाणिमते नमः । ॐ नन्दकिने नमः । ॐ गोविन्दाय नमः । ॐ उरुक्रमाय नमः । ॐ कल्याणकारणाय नमः । ॐ सुमत्याख्यनृपश्रेष्ठ वरदाय नमः । ॐ वेङ्कटेश्वराय नमः । ३० ॐ नीळाधवाय नमः । ॐ धरानन्दविवर्धनाय नमः । ॐ वृष्टि पुङ्गवाय नमः । ॐ सुमत्यवनिपालार्थकुटुम्ब सहिताय नमः । ॐ सुधिये नमः । ॐ वेदवेद्याय नमः । ॐ अच्युताय नमः । ॐ यज्ञमूर्तये नमः । ॐ यज्ञभुजे नमः । ॐ उत्तमाय नमः । ४० ॐ सुमतिप्रेमरचित महोत्सवविधिप्रियाय नमः । ॐ महामतये नमः । ॐ महाभागाय नमः । ॐ महायोगिने नमः । ॐ कविप्रियाय नमः । ॐ विष्णवे नमः । ॐ वेङ्कटकृष्णाख्याय नमः । ॐ वरदाय नमः । ॐ वत्सलाय नमः । ॐ अनघाय नमः । ५० ॐ सालिग्रामशिलामालिने नमः । ॐ पीनवक्षसे नमः । ॐ प्रियोत्सवाय नमः । ॐ केशवार्येष्टि सन्तुष्टाय नमः । ॐ यतीन्द्रोत्पत्तिकारणाय नमः । ॐ मयूरनगरीनाथाय नमः । ॐ जगद्दुरितभञ्जनाय नमः । ॐ गीतोपनिषदाचार्याय नमः । ॐ विश्वरूपप्रदर्शनाय नमः । ॐ भक्तिसारतपस्तुष्टाय नमः । ६० ॐ अनन्ताय नमः । ॐ अनन्तगतये नमः । ॐ पतये नमः । ॐ भक्तिसारस्तुतस्तोत्र प्रियाय नमः । ॐ पक्षीश्वरध्वजाय नमः । ॐ परकालादिसूक्तीड्याय नमः । ॐ वासुदेवाय नमः । ॐ सुरारिघ्ने नमः । ॐ इन्द्रसोमाग्निवरुणमीनतीर्थविहारभुवे नमः । ॐ गम्भीराम्भस्समुद्भूत सद्यःसम्फुल्लपद्मदृशे नमः । ७० ॐ पञ्चमूर्तये नमः । ॐ पञ्चहेतये नमः । ॐ पञ्चबाणपित्रे नमः । ॐ हरय नमः । ॐ मन्मथाय नमः । ॐ वेदवल्लीशाय नमः । ॐ श्रीशाय नमः । ॐ सर्वशुभाश्रयाय नमः । ॐ भृगुपुत्रीप्रियाय नमः । ॐ देवाय नमः । ॐ भृग्वाराधनतोषिताय नमः । ॐ चतुर्भुजाय नमः । ॐ पद्मनाभाय नमः । ॐ शेषशायिने नमः । ॐ सुखायनाय नमः । ॐ माघशुक्लद्वादशीकृतोद्वाहाय नमः । ॐ कृपानिधये नमः । ॐ रामाय नमः । ॐ सीतासमायुक्ताय नमः । ॐ मधुमद्वरदाय नमः । ९० ॐ वसवे नमः । ॐ ससौमित्रये नमः । ॐ सभरताय नमः । ॐ साञ्जनेयाय नमः । ॐ धनुर्धराय नमः । ॐ गजेन्द्रवरदाय नमः । ॐ तार्क्ष्यसमारूढाय नमः । ॐ नृपार्चिताय नमः । ॐ आरूढयोगाय नमः । ॐ नृहरये नमः । ॐ मौद्गल्यवरदाय नमः । ॐ अमलाय नमः । ॐ शरण्याय नमः । ॐ शरणाय नमः । ॐ शान्ताय नमः । ॐ शरणागतवत्सलाय नमः । ॐ महामन्त्रार्चनप्रीताय नमः । ॐ महैश्वर्यप्रदायकाय नमः । १०८ इति श्रीपार्थसारथ्यष्टोत्तरशतनामावलिः समाप्ता । Encoded and proofread by Vani V
% Text title            : Shri Parthasarathi Ashtottarashatanamavali 108 Names
% File name             : pArthasArathyaShTottarashatanAmAvaliH.itx
% itxtitle              : pArthasArathyaShTottarashatanAmAvaliH
% engtitle              : pArthasArathyaShTottarashatanAmAvaliH
% Category              : vishhnu, aShTottarashatanAmAvalI, krishna, nAmAvalI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vani V vanirvs at gmail.com
% Proofread by          : Vani V vanirvs at gmail.com
% Indexextra            : (Scan)
% Latest update         : August 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org