पञ्चश्लोकी

पञ्चश्लोकी

(श्रीवैकुण्ठनाथस्तुतिरूपा) आब्रह्मकीटमपरैर्दुरतिक्रमा या यत्प्रेरिता गुणमयी तरुणीव माया । तामप्यहो तरति कोऽपि कदाचिदेव यस्य प्रसादवशतस्तमिमं नताः स्मः ॥ १॥ सङ्कल्पमात्रसचिवो जगदेतदादौ सृष्ट्वा य एष कुतुकी तदनुप्रविश्य । सत्यानृतादिविविधव्यपदेशमेति तस्मै नमो नम इदं पुरुषोत्तमाय ॥ २॥ प्रभवति विधिः स्रष्टुं लोकानिमान् सचराचरान् शशधरधरो हर्तुं यस्य प्रसादलवांशतः । स्वयमवति यो विष्ण्वात्मानं प्रपद्य कृपानिधि- र्विमलमनसां चेतोधाम्ने श्रियः पतये नमः ॥ ३॥ अशुद्धेऽस्मिन्नन्तर्जगति परिनुन्नेऽपि परथा दयास्रोतस्विन्या निरवधिविकारास्तदुदिताः । न सज्जन्ते यस्मिन्नधिनलिनपत्रं जलकणा यथैनं प्राचीनं पुरुषमिह वन्देमहि वयम् ॥ ४॥ असारं संसारं सरुचि विसृजन्तः शमधना- श्चिराद् योगारूढा निजहृदयनालीकमुकुलम् । समुद्धाट्य श्रीमच्चरणयुगलं यत्प्रयतनै- र्निषेवन्ते धन्यास्तदिदमवतंसो भवतु नः ॥ ५॥ इति श्रीपञ्चलकी समाप्ता । स्तोत्रसमुच्चयः २ (६४) Proofread by Rajesh Thyagarajan
% Text title            : Panchashloki 2
% File name             : panchashlokI2.itx
% itxtitle              : panchashlokI 2 vaikuNThanAthastutirUpA (AbrahmakITamaparairduratikramA)
% engtitle              : panchashlokI 2
% Category              : vishhnu, panchaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org