परशुरामस्य वृत्तं परं शोभनम्

परशुरामस्य वृत्तं परं शोभनम्

परशुरामस्य वृत्तं, परं शोभनम् । नौमि पुरूषार्थमित्रं, परं शोभनम् ॥ १॥ वर्तते शम्भुशिष्यस्य तेजोमयम्, जीवनं तत्पवित्रं, परं शोभनम् ॥ २॥ पितृभक्तस्तपस्वी, यती युद्धविद्, सुदृढं तच्चरित्रं, परं शोभनम् ॥ ३॥ भगवता तेन शौर्येण संस्थापितम्, नो हि शीर्षेषु छत्रं, परं शोभनम् ॥ ४॥ जन्मदाता पिता सेवितव्यः सदा, संस्मरामैव मन्त्रं, परं शोभनम् ॥ ५॥ प्रीतवाचा हृदा चेतसा कर्मणा, पूजितं तस्य चित्रं, परं शोभनम् ॥ ६॥ अक्षया त्वागत्तै तृतीया तिथिः अक्षयं तस्य शस्त्रं, परं शोभनम् ॥ ७॥ सम्भवेत्सार्थकं मे कवित्वं कथम्? सूत्रये कीर्ति-पत्रं परं शोभनम् ॥ ८॥ -- प्रेम शङ्कर शर्मा
% Text title            : Parashuramasya Vrittam Param Shobhanam
% File name             : parashurAmasyavRRittaMparaMshobhanam.itx
% itxtitle              : parashurAmasya vRittaM paraM shobhanam
% engtitle              : parashurAmasya vRittaM paraM shobhanam
% Category              : vishhnu, sanskritgeet, dashAvatAra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Author                : Prema Shankar Sharma
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Description/comments  : Gitimbhara
% Indexextra            : (Text)
% Acknowledge-Permission: Prema Shankar Sharma
% Latest update         : September 30, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org