प्रातरनुसन्धेयश्लोकाः

प्रातरनुसन्धेयश्लोकाः

श्रीरस्तु । श्रीमते हयग्रीवाय नमः । श्रीमते रामानुजाय नमः ॥ ग्राहग्रस्ते गजेन्द्रे रुवति सरभसं तार्क्ष्यमारुह्य धावन् व्याघूर्णन्माल्यभूषावसनपरिकरो मेघगम्भीरघोषः । आबिभ्राणो रथाङ्गं शरमसिमभयं शङ्खचापौ सखेटौ हस्तैः कौमोदकीमप्यवतु हरिरसांवहसां संहतेर्नः ॥ १॥ नक्राक्रान्ते करीन्द्रे मुकुलितनयने मूलमूलेति खिन्ने नाहं नाहं नचाहं न च भवति पुनस्तादृशो मादृशेषु । इत्येवं त्यक्तहस्ते सपदि सुरगणे भावशून्ये समस्ते मूलं यः प्रादुरासीत्स दिशतु भगवान् मङ्गलं सन्ततं नः ॥ २॥ प्रातःस्मरामि भवभीतिमहार्तिशान्त्यै नारायणं गरुडवाहनमञ्जनाभम् । ग्राहाभिभूतमदवारणमुक्तिहेतुं चक्रायुधं तरुणवारिजपत्रनेत्रम् ॥ ३॥ प्रातर्नमामि मनसा वचसा च मूर्ध्ना पादारविन्दयुगलं परमस्य पुंसः । नारायणस्य नरकार्णवतारणस्य पारायणप्रवणविप्रपरायणस्य ॥ ४॥ प्रातर्भजामि भजतामभयङ्करं तं प्राक्सर्वजन्मकृतपापभयापनुत्त्यै । यो ग्राहवक्त्रपतिताङ्घ्रिगजेन्द्रघोर- शोकप्रणाशनकरो धृतशङ्खचक्रः ॥ ५॥ इति प्रातरनुसन्धेयश्लोकाः समाप्ताः । Proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : Prataranusandheyashlokah
% File name             : prAtaranusandheyashlokAH.itx
% itxtitle              : prAtaranusandheyashlokAH
% engtitle              : prAtaranusandheyashlokAH
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : Ramanuja Stotramala
% Indexextra            : (Scan)
% Latest update         : November 23, 2019, July 5, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org