प्रपन्नामृतस्तोत्रम्

प्रपन्नामृतस्तोत्रम्

कलयतु कल्याणगुणं कमलाकुचकुङ्कुमाङ्कितोरस्कम् । यदुवंशमौक्तिकं तत्किमपि महस्सर्वदाऽपि मम हृदयम् ॥ १॥ वन्दे तं देवसुतं वसुदेववधूस्तनन्धयं कमपि । वरदं वरेण्यशीलं वल्लवभवनात्तलीलमिह बालम् ॥ २॥ व्रजरचितकेळिसुदतीव्रजहृदयानन्दकन्दळं किमपि । व्रज हृदय दिव्यतेजो वृजिनतमोमूलभेदनपटिष्ठम् ॥ ३॥ लीलामुदितयशोदं ललितप्रस्निग्धमुग्धतरवादम् । आकुञ्चितैकपादं भज तेजः किमपि विरचिताह्लादम् ॥ ४॥ हृदयनवनीतचोरं पारदतरलाङ्घ्रिकमलसञ्चारम् । परिलुलितगोपदारं गृहाण यत्नेन कमपि सुकुमारम् ॥ ५॥ गोपवधूभोगार्हं शेखरितानर्घबर्हिवरबर्हम् । घनविभवपारिबर्हं कलये हृदये चिराय दाशार्हम् ॥ ६॥ गोखुरविदारितावनिधूळीधूसरितकुन्तलमुदारम् । सञ्चिन्तयेऽन्तरङ्गे सकुमारं कमपि वल्लवकुमारम् ॥ ७॥ कमपि घनाघननीलं गोपवधूटीकुचग्रहविलोलम् । कलयामि गोपबालं लोलालकजालमधुकरितभालम् ॥ ८॥ कुन्दविनिन्दनरदनान्मन्दितपूर्णेन्दुबिम्बरुचिवदनान् । मुनिहृदयकेळिसदनान्व्रजविभवांस्तान्भजे विधुतमदनान् ॥ ९॥ नन्दानन्दनचन्दन मुचुकुन्दानन्दकन्द गोविन्द । मम विन्द हृदरविन्दं मिळिन्दसुन्दर मुकुन्द ननु मन्दम् ॥ १०॥ किमपि यशोदाभाग्यं व्रजललनापृथुलकुचयुगीभोग्यम् । क्षामि नीलरत्नं रमणीयं हृदयसम्पुटे नूत्नम् ॥ ११॥ मुरळीनिनादरसभरतरळीकृततर्णकव्रजो भजताम् । कोऽपि घनाघनशावः कोमलरूपोऽद्य दहरगहनं मे ॥ १२॥ कालिन्दीपुळिनान्तरककलितविहारं मनोज्ञमणिहारम् । तेजः किमपि विलीनं जागर्तु मदीयहृदि रुचिरलीलम् ॥ १३॥ कानपि भजे विलासान्कस्तिव्रजसुन्दरीरुचिररासान् । राधाकटाक्षदासान् राकासितकिरणसखहासान् ॥ १४॥ अतिमुग्धं दधि लब्धुं सुस्निग्धं वस्तु किमपि मम सिद्धम् । चारुमुखं तारसखस्मेरनखं तच्चिरादपारसुखम् ॥ १५॥ विकटातिदर्पदुर्मदशकटासुरधूतिधुर्यचरणतलम् । प्रकटानुरागरुचिरं सुकटाक्षान्मयि तनोतु ततेजः ॥ १६॥ यमुनाकूलविहारं यमिनामधुनाऽपि हन्त बहुदूरम् । महदच्युतकैशोरं मम हृदि वितनोतु नित्यसञ्चारम् ॥ १७॥ बहुतरतरङ्गघद्दितयमुनाशुक्तयुदरगळितमिव नीलम् । मुक्ताफलं प्रविचलत्तत्र विचित्रं विभावये हदये ॥ १८॥ सोमाननगोपीजनकौमारहरं प्रवाळलसदधरम् । तरुणं कमपि मनोहरचरणं शरणं भजे धृताभरणम् ॥ १९॥ खञ्जितगोपीहृदयं रञ्जितभुवनं श्रयामि गोपशिशोः । सञ्जीवितगोसन्तति मञ्जुळमञ्जीरशिञ्जितं नृत्तम् ॥ २०॥ कालीयफणमणिमध्ये नीलतरं नूत्नजातमिवरत्नम् । तन्मूर्धन्यस्तपदं चूडालङ्करणमस्तु धाम मम ॥ २१॥ सितकरकिरणत्रस्यद्गोपीरतिकेळिरचिततिमिरभरम् । तत्किमपि धाम हृदये नीलतरं नस्तमो निराकुरुताम् ॥ २२॥ निर्मलतरमतिशिशिरं निरुपममवगाहतां मनोरुचिरम् । नन्दकिशोरमनोहरशरीरतेजः कळिन्दजापूरम् ॥ २३॥ मह इह मनसि विलग्नं मणिमयकाञ्चीमनोहरवलग्नम् । गोपीकटाक्षमग्नं गोप्तुं क्षममेवमां भवविव्रिग्नम् ॥ २४॥ विन्दे पदारविन्दे मन्देतरविभवदे कृतानन्दे । नन्दकुलामन्दकला वृन्दविलासस्य कस्यचिद्धाम्नः ॥ २५॥ इतिमहिशूरपुरोत्तमनरपतिचामेन्द्रभूपकुलगुरुणा । कलिता स्तुतिर्विजयतां श्रीकृष्णब्रह्मतन्त्रकलिरिपुणा ॥ २६॥ इति श्रीकृष्ण ब्रह्मतन्त्र परकाल महादेशिकानां कृतिषु प्रपन्नामृतस्तोत्रं सम्पूर्णम् । Proofread by Swamini Tattvapriyananda tattvapriya3108 at gmail.com
% Text title            : prapannAmRRitastotram
% File name             : prapannAmRRitastotram.itx
% itxtitle              : prapannAmRRitastotram
% engtitle              : prapannAmRRitastotram
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : Swamini Tattvapriyananda tattvapriya3108 at gmail.com
% Description/comments  : Stotra Sringeri
% Indexextra            : (Scan)
% Latest update         : August 28, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org