प्रपन्नानन्दस्तोत्रम्

प्रपन्नानन्दस्तोत्रम्

श्रीवेङ्कटधरणीधरपतिवक्षस्स्थलविशालकेलिगृहम् । जगदुज्जीवनसुस्मितललितमुखं तन्ममास्तु वस्तु हृदि ॥ १॥ निबरीसभ्रमरीरुचिकबरीसङ्गतमनोज्ञसुमहारान् । कलयामहेऽत्युदारान्मुररिपुदारान्कृतार्तिपरिहारान् ॥ २॥ नववज्रकलितदिनकरसितकिरणाभरणरुचिरकचभारान् । करुणाभरसुस्मेरात्रुचिरविहारान्भजे हरेर्दारान् ॥ ३॥ कुङ्कुमतिलकितभाल विलुलितसुस्निग्धमुग्धकुन्तलजालम् । कलये वदान्यशीलं कलशाम्बुनिधेरपत्यमच्युतलोलम् ॥ ४॥ निटिलविजितेन्दुबालं भ्रूवल्लिस्फुरणवशितयदुबालम् । लक्ष्मीवदान्यलीलं वस्तु मदियेऽस्तु हृदि विनतपालम् ॥ ५॥ चम्पकसुमसमनासां सम्पन्निधिमाश्रयेंऽबुधिं भासाम् । अमरीणां सर्वासां शरण्यचरणां सरोरुहनिवासाम् ॥ ६॥ कुवलयरुचिमदविघटनपटुनयनयुगं तवार्थिकल्पनगम् । स्वान्ते करोमि मुररिपुकान्ते शान्ते नितान्तमेकान्ते ॥ ७॥ कलिताश्रितार्तिभङ्गान् वशितमहापुरुषविभ्रमविभङ्गान् । सञ्चिन्तयाम्यपाङ्गान्मङ्गल्देव्यास्सदा महोत्तुङ्गान् ॥ ८॥ वदनरुचिह्वदविहरन्नयनमहामीनराजनिष्ठथूतम् । नासाविवरविलग्नं नूनं ध्यायामि मौक्तिकं देव्याः ॥ ९॥ मुखविजितचन्द्रबिम्बं मुग्धाधरकान्तिधूतनवबिम्बम् । पङ्कजनयनकुटुम्बं सङ्कलये सर्वसुरजनालम्बम् ॥ १०॥ सकलजगदग्रगण्यं सरसिजनयनस्य परिणतं पुण्यम् । अस्मादृशां शरण्यं विभावये मनसि किमपि लावण्यम् ॥ ११॥ जगदीश्वरत्वयोग्य जगदीश्वरविहरणैकतमभोग्यम् । तत्किमपि महाभाग्यं मम नृत्यतु मनसि कल्पितारोग्यम् ॥ १२॥ शुभदायिनामधेयं सकलसुरस्तोमयुवतिजनगेयम् । गोविन्दभागधेयं गोपायतु मा नतावलिविधेयम् ॥ १३॥ मलयानिलकेलिसखं सुधासहाध्यायिदिव्यतररचनम् । वचनं सुधाब्धिपुत्र्या रचयतु सकलां श्रियं ममाविकलाम् ॥ १४॥ निजदयितवदनविधुरुचिविलोकनायात्तमुकुरयुगलमिव । विमलं कपोलयुगलं कमलायाश्चिन्तयान्तरङ्ग मम ॥ १५॥ लक्ष्म्या वदनशशाङ्कं श्रुतियुगसङ्कलितवज्रताटङ्कम् । ध्यायामि धुतातङ्कं मुक्तामणिभूषितं गताशङ्कम् ॥ १६॥ धृतदिव्यकनकचेलाः कैरवबन्धुस्तनन्धयनिटालाः । दिव्याः काश्चन लीला अव्यासुर्विकचपद्मवनलोला ॥ १७॥ चञ्चलकटाक्षरेखान्कांश्चिदुदञ्चितविभूषणमयूखान् । किलिकिञ्चितपरिवञ्चितबलिवञ्चकमानसान्भजामि रसान् ॥ १८॥ कनकसरोरुहकुट्मलदायादस्तनभरान्गभीरतरान् । कलयामि रूपविभवान्कांश्वन लीलातरङ्गितात्मभवान् ॥ १९॥ अमृतसखव्याहारानाश्रयविधुकिरणमदहरणहारान् । विभवान्काञ्चिदपरान्विश्वजगज्जीवनस्तनक्षीरान् ॥ २०॥ नलिनालङ्कृतहस्ता नलिनाक्षस्य प्रियां सुगुणशस्ताम् । प्रणमामश्शतशस्तां शरणागतरक्षणेष्वविस्रस्ताम् ॥ २१॥ मणिमयकङ्कणवलयं कलितसुराधीशखेदभरविलयम् । काञ्चनकाञ्चिकलापानञ्चितविद्युल्लतासदृशरूपान् ॥ २२॥ शरणागतभरणानघचरणामरुणाधरां जगज्जननीम् । करुणाभरवरुणालयपरिणाहिविलोचनां भजे शरणम् ॥ २३॥ किं बहुभिर्देवैरिह शम्बरडम्बरहरस्य तामम्बाम् । अश्रुजनयनसखीं विधुबिम्बमुखीं संश्रयानिशं हृदय ॥ २४॥ ललितपदं कलितमुदं जननिपदं श्रेयसां पठन्विशदम् । स्तवमिह तव प्रपन्नानन्दं विन्दत्यमन्दमानन्दम् ॥ २५॥ स्तुतिमिति महिशूरपुरीचाममहीपालकुलसमृद्धिकृते । तत्कुलगुरुर्व्यतानीच्छ्रीकृष्णब्रह्मतन्त्रपरकालः ॥ २६॥ इति श्रीकृष्ण ब्रह्मतन्त्र परकाल महादेशिकानां कृतिषु श्रीप्रपन्नानन्दस्तोत्रं सम्पूर्णम् । Proofread by Swamini Tattvapriyananda tattvapriya3108 at gmail.com
% Text title            : prapannAnandastotram
% File name             : prapannAnandastotram.itx
% itxtitle              : prapannAnandastotram
% engtitle              : prapannAnandastotram
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : Swamini Tattvapriyananda tattvapriya3108 at gmail.com
% Description/comments  : Stotra Sringeri
% Indexextra            : (Scan)
% Latest update         : November 17, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org