प्रपन्नमकरन्दस्तोत्रम्

प्रपन्नमकरन्दस्तोत्रम्

कलयतु कुशलानि कालमेघद्युतिमदधूननधीरदिव्यकान्ति । किमपि रघुकुलाम्बुराशिरत्नं सकलशुभावहनाम तच्चिरत्नम् ॥ १॥ घनतरकरुणामृताम्बुराशिप्रसरदुदारतरङ्गकैरपाङ्गैः । प्रशमितविनताळिचित्ततापं किमपि महो हृदि मेऽस्तु दिव्यरूपम् ॥ २॥ विविधमणिमरीचिजाललीलाशबलितहेमकिरीटलोलमालं । मृगमदतिलकस्फुरन्निटालं हृदय सदा भज कोसलेन्द्रबालम् ॥ ३॥ विमलकिरणब्राललीलभालप्रतिलुलितालकजाललालनीयम् । नवनलिनदलामलायताक्षं कमपि वशे कलयानि दीनरक्षम् ॥ ४॥ सुललितचलितातिविभ्रमभ्रूकलनविलोलितभूसुरान्तरङ्गे । मुकुरतललसत्कपोलभावे लगतु चिरं मम चित्तमादिदेवे ॥ ५॥ मणिगणरुचिराङ्गकुण्डलश्रीकवचितकर्णयुगे मनोज्ञनासे । विहरतु मम चित्तवृत्तिरेषा धरणिसुतावशगे चिराय धाम्नि ॥ ६॥ रसभरपरिपाकराजमानस्फुटतरदाडिमबीजदन्तपङ्क्तिम् । अधरमणिसुधाविधूतसीताहृदयजतापमुपास्महे पुमांसम् ॥ ७॥ शरदुदितसुधाकरांशुशैलीमदहरशीतलवाचि सुप्रसन्ने । अरुणकिरणभिन्नपद्मलक्ष्मीविजयिनि राममुखेऽस्तु मानसं मे ॥ ८॥ दरदळदरविन्दमन्दमन्दप्रसरदमन्दमरन्दसुन्दराङ्गाः । विवशितधरणीसुतान्तरङ्गा रघुनृपतेः प्रसरन्तु मय्यपाङ्गाः ॥ ९॥ अमृतरुचिसहोदरस्मितश्रीजुषि घनकम्बुविडम्बिकन्धरेऽस्मिन् । सितकरकिरणात्युदारहारे मम हृदयं भवताद्विहारि वीरे ॥ १०॥ करकमलगळन्मरन्दधाराविशयवदावददिव्यचापदण्डम् । अशिशिरकरवंशजाग्रगण्यं विशतु मनो मम धन्विनां वरेण्यम् ॥ ११॥ निशिचरकुलकल्पितोग्रदण्डं मनसि महो मम भासतामखण्डम् । अरिसरसिजधूनुनातिशौण्डद्विरदकरायितदीर्घबाहुदण्डम् ॥ १२॥ मरकतहरिनीलपद्मरागस्फुरितमहाङ्गदकङ्कणादिसेव्यम् । मम नयनपथेऽस्तु वस्तु दिव्यं शुभहरिचन्दनचर्चनातिभव्यम् ॥ १३॥ नवतरुणिमजानकीमनोज्ञस्तनयुगकर्कशतारसज्ञवक्षः । किमपि सकललोकभागधेयं मयि विशताच्छुभदायि नामधेयम् ॥ १४॥ नवजलधरवृन्दतुन्ददीव्यत्तटिदुपमानसुवर्णचारुचेलम् । त्रिवळिसुललितोदरं सुशीलं रघुकुलरत्नमुपास्महेऽतिनीलम् ॥ १५॥ कमलजजनिगेहनाभिपद्मस्फुटरसलोलुपरोमभृङ्गराजि । हृदि परिकलयामि कोसलेन्द्रक्षितिरमणीमृगनाभिचित्रकं तत् ॥ १६॥ मृगपतितनुमध्यमुन्नतांसं सुविपुलपीवरदिव्यबाहुमध्यम् । विधुकररुचिरान्तरीयमीडे कमपि युवानमुदारचारुमूर्तिम् ॥ १७॥ तरुणिममदनेभयुग्मलीलाप्रसृतकरद्वयसन्निभोरुयुग्मम् । सुमशरजयकाहळायमानस्फुटतरजङ्घमहं भजामि देवम् ॥ १८॥ शरणगजनचित्तभक्तिपूरहृदकमलाद्वितयं तदङ्घ्रियुग्मम् । मृदुलशुभतरांङ्गुळीमनोज्ञं रुचिरनखं परिचुम्बतान्मनो मे ॥ १९॥ रघुकुलमणिदिव्यसौधदीपं सुरुचिररूपविधूतपुष्पचापम् । घनतरमदताटकास्वरूपज्वलनशिखाजलदं भजेऽभिरूपम् ॥ २०॥ चरणनखपरागजातकन्यावितरणमोदितगौतमातिमान्ये । विलगतु हृदयं महावदान्ये नवतरुणे मम भूसुताप्तिधन्ये ॥ २१॥ जनकवचनपालनात्तदीक्षे भरतमनोरथदायिदिव्यवीक्षे । विपिनभुवि विराधदत्तशिक्षे सततमियं मतिरस्तु दीनरक्षे ॥ २२॥ जरठतमजटायुमुक्तिदानप्रकटितनैजमहावदान्यभावे । कपिकुलपतिक्लृप्तमित्रभावे विहरतु मे हृदयं चिराय देवे ॥ २३॥ सरिदधिपतिमध्यबद्धसेतुच्छलपरिदर्शितवैरिधूमकेतुः । दशवदनविधूननैकहेतुर्हृदि नटताद्रघुवंशदिव्यकेतुः ॥ २४॥ रघुकुलधरणीशराज्यसिंहासनलसितं धरणीसुतात्तभावम् । शुभतमकरुणानिधिं भजामस्सकलगुणाकरमेनमादिदेवम् ॥ २५॥ वितरतु जगतां शुभानि कृष्णाभिधपरकालयतीश्वरेण क्लृप्ता । स्तुतिरिह महिशूरराजधानीनृपमणिकृष्णमहेन्द्रदेशिकेन ॥ २६॥ इति प्रपन्नमकरन्दस्तुतिस्सम्पूर्णा । Proofread by Swamini Tattvapriyananda tattvapriya3108 at gmail.com
% Text title            : prapannamakarandastotram
% File name             : prapannamakarandastotram.itx
% itxtitle              : prapannamakarandastotram
% engtitle              : prapannamakarandastotram
% Category              : vishhnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : NA
% Proofread by          : Swamini Tattvapriyananda tattvapriya3108 at gmail.com
% Description/comments  : Stotra Sringeri
% Indexextra            : (Scan)
% Latest update         : November 17, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org