मोक्षप्रदश्रीपुण्डरीकाक्षस्तोत्रम्

मोक्षप्रदश्रीपुण्डरीकाक्षस्तोत्रम्

वराह उवाच । नमस्ते पुण्डरीकाक्ष नमस्ते मधुसूदन । नमस्ते सर्व लोकेश नमस्ते तिग्मचक्रिणे ॥ १॥ विश्वमूर्तिं महाबाहुं वरदं सर्वतेजसम् । नमामि पुण्डरीकाक्षं विद्याऽविद्यात्मकं विभुम् ॥ २॥ आदिदेवं महादेवं वेदवेदाङ्गपारगम् । गम्भीरं सर्वदेवानां नमस्ये वारिजेक्षणम् ॥ ३॥ सहस्रशीर्षणं देवं सहस्राक्षं महाभुजम् । जगत्संव्याप्य तिष्ठन्तं नमस्ये परमेश्वरम् ॥ ४॥ शरण्यं शरणं देवं विष्णुं जिष्णुं सनातनम् । नीलमेघप्रतीकाशं नमस्ये चक्रपाणिनम् ॥ ५॥ शुद्धं सर्वगतं नित्यं व्योमरूपं सनातनम् । भावाभावविनिर्मुक्तं नमस्ये सर्वगं हरिम् ॥ ६॥ नान्यत्किञ्चित्प्रपश्यामि व्यतिरिक्तं त्वयाच्युत । त्वन्मयं च प्रपश्यामि सर्वमेतच्चराचरम् ॥ ७॥ इति मोक्षप्रदश्रीपुण्डरीकाक्षस्तोत्रं सम्पूर्णम् ॥ Proofread by PSA Easwaran
% Text title            : puNDarIkAkShastotram
% File name             : puNDarIkAkShastotram.itx
% itxtitle              : puNDarIkAkShastotram mokShaprada
% engtitle              : puNDarIkAkShastotram
% Category              : vishhnu, krishna, rAmAnujasampradAya
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Indexextra            : (stotramAlA)
% Acknowledge-Permission: Shri Tripursundari Ved Gurukulam, Sahibabad (Ghaziabad), UP
% Latest update         : March 24, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org