राजा प्रजापालकृतं विष्णुस्तोत्रम्

राजा प्रजापालकृतं विष्णुस्तोत्रम्

राजा (प्रजापाल) उवाच । नमामि देवं जगतां च मूर्त्तिं गोपेन्द्रमिन्द्रानुजमप्रमेयम् । संसारचक्रक्रमणैकदक्षं क्षितीधरं देववरं नमामि ॥ १२॥ भवोदधौ दुःखशतोर्म्मिभीमे जरावर्त्ते कृष्णपातालमूले । तदन्तमेको दधते सुखं मे नमोऽस्तु ते गोपतिरप्रमेय ॥ १३॥ व्याध्यादियुक्तः पुरुषैर्ग्रहैश्च सङ्घट्टमानं पुनरेव देव । नमोऽस्तु ते युद्धरते महात्मा जनार्दनो गोपतिरुग्रबाहुः ॥ १४॥ त्वमुत्तमः सर्वविदां सुरेश त्वया ततं विश्वमिदं समस्तम् । गोपेन्द्र मां पाहि महानुभाव भवाद्भीतं तिग्मरथाङ्गपाणे ॥ १५॥ परोऽसि देव प्रवरः सुराणां पुंसः स्वरूपोऽसि शशिप्रकाशः । हुताशवक्त्राच्युत तीव्रभाव गोपेन्द्र मां पाहि भवे पतन्तम् ॥ १६॥ संसारचक्रक्रमणान्यनेकान्याविर्भवन्त्यच्युत देहिनां यत् । त्वन्मायया मोहितानां सुरेश कस्ते मायां तरते द्वन्द्वधामा ॥ १७॥ अगोत्रमस्पर्शमरूपगन्धमनामनिर्देशमजं वरेण्यम् । गोपेन्द्र त्वां यद्युपासन्ति धीरास्ते मुक्तिभाजो भवबन्धमुक्ताः ॥ १८॥ शब्दातिगं व्योमरूपं विमूर्त्तिं विकर्म्मिणां शुभभावं वरेण्यम् । चक्राब्जपाणिं तु तथोपचारादुक्तं पुराणे सततं नमामि ॥ १९॥ त्रिविक्रमं क्रान्तजगत्त्रयं च चतुर्मूर्त्तिं विश्वगतां क्षितीशम् । शम्भुं विभुं भूतपतिं सुरेशं नमाम्यहं विष्णुमनन्तमूर्त्तिम् ॥ २०॥ त्वं देव सर्वाणि चराचराणि सृजस्यथो संहरसे त्वमेव । मां मुक्तिकामं नय देव शीघ्रं यस्मिन् गता योगिनो नापयान्ति ॥ २१॥ जयस्व गोविन्द महानुभाव जयस्व विष्णो जय पद्मनाभ । जयस्व सर्वज्ञ जयाप्रमेय जयस्व विश्वेश्वर विश्वमूर्त्ते ॥ २२॥ इति वराहपुराणे षट्त्रिंशाध्यायान्तर्गतं राजा प्रजापालकृतं विष्णुस्तोत्रं समाप्तम् । वराहपुराण । अध्याय ३६/१२-२२॥ varAhapurANa . adhyAya 36/12-22.. Proofread by PSA Easwaran
% Text title            : Raja Prajapalakritam Vishnu Stotram
% File name             : rAjAprajApAlakRRitaMviShNustotram.itx
% itxtitle              : viShNustotram rAjAprajApAlakRitaM (varAhapurANAntargatam)
% engtitle              : rAjAprajApAlakRitaM viShNustotram
% Category              : vishhnu, vishnu, stotra, varAhapurANa
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : varAhapurANa | adhyAya 36/12-22||
% Indexextra            : (Scans 1, 2, Hindi, English)
% Latest update         : September 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org