राजा रैभ्यकृतं गदाधरस्तोत्रम्

राजा रैभ्यकृतं गदाधरस्तोत्रम्

रैभ्य उवाच । गदाधरं विबुधजनैरभिष्टुतं धृतक्षमं क्षुधितजनार्त्तिनाशनम् । शिवं विशालासुरसैन्यमर्दनं नमाम्यहं हतसकलाशुभं स्मृतौ ॥ २९॥ पुराणपूर्वं पुरुषं पुरुष्टुतं पुरातनं विमलमलं नृणां गतिम् । त्रिविक्रमं धृतधरणिं बलोर्जितं गदाधरं रहसि नमामि केशवम् ॥ ३०॥ सुशुद्धभावं विभवैरुपावृतं श्रियाऽऽवृतं विगतमलं विचक्षणम् । क्षितीश्वरैरपगतकिल्बिषैः स्तुतं गदाधरं प्रणमति यः सुखं वसेत् ॥ ३१॥ सुरासुरैरर्च्चितपादपङ्कजं केयूरहाराङ्गदमौलिधारिणम् । अब्धौ शयानं च रथाङ्गपाणिनं गदाधरं प्रणमति यः सुखं वसेत् ॥ ३२॥ सितं कृते त्रेतायुगेऽरुणं विभुं तथा तृतीये पीतवर्णमच्युतम् । कलौ घनालिप्रतिमं महेश्वरं गदाधरं प्रणमति यः सुखं वसेत् ॥ ३३॥ बीजोद्भवो यः सृजते चतुर्मुखस्तथैव नारायणरूपतो जगत् । प्रपालयेद्रुद्रवपुस्तथान्तकृद्गदाधरो जयतु षडर्द्धमूर्तिमान् ॥ ३४॥ सत्त्वं रजश्चैव तमोगुणास्त्रयस्त्वेतेषु नान्यस्य समुद्भवः किल । स चैक एव त्रिविधो गदाधरो दधातु धैर्यं मम धर्ममोक्षयोः ॥ ३५॥ संसारतोयार्णवदुःखतन्तुभिर्वियोगनक्रक्रमणैः सुभीषणैः । मज्जन्तमुच्चैः सुतरां महाप्लवे गदाधरो मामुदधातु पोतवत् ॥ ३६॥ स्वयं त्रिमूर्तिः स्वमिवात्मनाऽऽत्मनि स्वशक्तितश्चाण्डमिदं ससर्ज्ज ह । तस्मिञ्जलोत्थासनमार्यतेजसं ससर्ज्ज यस्तं प्रणतोऽस्मि भूधरम् ॥ ३७॥ मत्स्यादिनामानि जगत्सु केवलं सुरादिसंरक्षणतो वृषाकपिः । मुख्यस्वरूपेण समन्ततो विभुर्गदाधरो मे विदधातु सद्गतिम् ॥ ३८॥ इति वराहपुराणे सप्तमाध्यायान्तर्गतं राजा रैभ्यकृतं गदाधरस्तोत्रं समाप्तम् । वराहपुराण । अध्याय ७/२९-३८॥ varAhapurANa . adhyAya 7/29-38.. Proofread by PSA Easwaran
% Text title            : Raja Raibhyakritam Gadadhara Stotram
% File name             : rAjAraibhyakRRitaMgadAdharastotram.itx
% itxtitle              : gadAdharastotram (rAjAraibhyakRitaM varAhapurANAntargatam)
% engtitle              : rAjAraibhyakRitaM gadAdharastotram
% Category              : vishhnu, vishnu, krishna, stotra, varAhapurANa
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : varAhapurANa | adhyAya 7/29-38||
% Indexextra            : (Scans 1, 2, Hindi, English)
% Latest update         : September 4, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org