रासक्रीडा

रासक्रीडा

नमः श्रीरासरसिकाय । शारदशशधरवीक्षणहृष्टः परमविलासालिभिरभिमृष्टः । वल्लवरमणीमण्डलभावः प्रोल्लासककलमुरलीरावः ॥ १॥ अथ सकलाभिर्मदविकलाभि- र्निशि परिभूय स्वजनान् भूयः । अविरुवतीभिर्नवयुवतीभि- र्विहितोद्देशः सुन्दरवेशः ॥ २॥ मिलितमृगाक्षीवाञ्छितसाक्षी कृतपरिहासः स्फीतविलासः । तदमलवाणीनिशितकृपाणी दलितनिकारः कलितविकारः ॥ ३॥ प्रमदोत्तरलितवल्लवनारी मुखचुम्बनपरिरम्भणकारी । उन्नतमनसां सुदृशां मान प्रेक्षणतः कलितान्तर्धानः ॥ ४॥ अनुकृतचरितः पुलिने परित- स्तरुषु च पृष्टः क्वापि न दृष्टः । यवतिचमूभिस्त्वरितममूभि- र्मुहुरनुगीतः कुतुकपरीतः ॥ ५॥ काकिभिराभिः प्रार्थितसङ्गः प्रकटितमूर्तिर्धृतरतिरङ्गः । किमपि निगूढरुषा परिपृष्टः कलितोत्तरविधिरलमुपविष्टः ॥ ६॥ करुणाशीलः खण्डितपीलः स्तवकितलीलः कुवलयनीलः । धृतमृदुहासः प्रेमविलास- स्तततनुवासः कल्पितरासः ॥ ७॥ अथ परिकल्पितमण्डलबन्धः कुसुमशरासनविभ्रमकन्दः । युवतीयुगयुगसुभगस्कन्ध न्यस्तलसद्भुजदण्डद्वन्द्वः ॥ ८॥ अलिपरिवीते मारुतशीते वरसङ्गीते भुवनातीते । भूषणतारध्वनिपरिसार क्रान्तवनान्ते शशिरुचिकान्ते ॥ ९॥ मध्यगमध्यगमधुपविराजि स्फुटचम्पकततिविभ्रमभाजि । रासे कृतरुचिरन्तस्थायी वेणुमुखाधरपल्लवदायी ॥ १०॥ स्तम्भितराकापतिरविकारान् अपि सुरदारान् मदयन्न् आरात् । कुतुकाकृष्टश्चिरमभिवृष्टः सपदि विलूनैः सुरतरुसूनैः ॥ ११॥ अथ कल्पीकृतरजनिविहारी खस्थसुरासुरविस्मयकारी । निजनिजनिकटस्थितिविज्ञान प्रमुदितरमणीकृतसम्मानः ॥ १२॥ निजदृग्भङ्गीक्षुभितकुरङ्गी नयनामण्डलगुरुकुचसङ्गी । केलिविलोलः प्रचलनिचोलः स्वेदजलाङ्कुरचारुकपोलः ॥ १३॥ कुमुदयुतायां तरणिसुतायां सलिलविनोदप्रवलितमोदः । युवतिनिकायप्रोक्षितकायः शिथिलितमालः पुलककरालः ॥ १४॥ अथ वनमाली वरविपिनाली कुञ्जनिकेतनवीक्षणशाली । जयति विहारि निशि मणिहारी व्रजतरुणीगणमानसहारी ॥ १५॥ नतजनबन्धो जय रससिन्धो वदनोल्लसितश्रमजलबिन्दो । त्वमखिलदेवावलिकृतसेवा सन्ततिरधमा वयमिह के वा ॥ १६॥ जय जय कुण्डलयुगरुचिमण्डल वृतगण्डस्थल दमिताखण्डल । धृतगोवर्धन गोकुलवर्धन देहि रतिं मे त्वयि मुरमर्दन ॥ १७॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां रासक्रीडा समाप्ता ।
% Text title            : rAsakrIDA
% File name             : rAsakrIDA.itx
% itxtitle              : rAsakrIDA (rUpagosvAmivirachitA)
% engtitle              : rAsakrIDA
% Category              : vishhnu, krishna, rUpagosvAmin, stavamAlA
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Rupagoswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From stavamAlA (rUpagosvAmivirachitA) Garland of Devotional Prayers stavamAlA
% Indexextra            : (Scan, Bengali, Meaning 1, 2, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : February 22, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org