रघुवीरसुप्रभातम्

रघुवीरसुप्रभातम्

परिणतिपरिशंसी मन्दमन्दं निशाया मृदुमधुरनिनादो जृम्भतेऽयं मृदङ्गात् । करतलपरिमृष्टाद् बन्दिनामागतानां रघुकुलजलधीन्दो नाथ ते सुप्रभातम् ॥ १॥ मुहुरविकलगीतैर्मोहयन्निन्द्रियौधं श्रुतिपुटविवराभ्यां मन्दमन्तः प्रविश्य । अयमपहरति द्राङ्मानसं वेणुनादो रघुकुलजलधीन्दो नाथ ते सुप्रभातम् ॥ २॥ उदयति निशि यस्मिन् सद्गणो धिक्कृतोऽभूत् स तु पतनमुपैष्यत्युन्नतिं धिग् घिगिन्दोः । प्रभवति हि विभूत्यै सद्गणस्योन्नतिस्ते रघुकुलजलधीन्दो नाथ ते सुप्रभातम् ॥ ३॥ अयमुदयति गूढः किञ्चिदुच्चैः सरिद्भिः श्रयति सपदि भास्वानंशुजालैः परीतः । हरिहरिदसिताक्ष्याः कङ्कताभां कराब्जे रघुकुलजलधीन्दो नाथ ते सुप्रभातम् ॥ ४॥ दशशतकरजालं द्राक् प्रसार्यांशुमालि न्यमरदिगसिताक्ष्याश्लेषणायोन्मुखेऽस्मिन् । कलमिह रचयन्ते गीतमेता विहङ्ग्यो रघुकुलजलधीन्दो नाथ ते सुप्रभातम् ॥ ५॥ विकचजलजगन्धानाहरन् मन्दवात- श्चिरमयमवगाह्य स्रोतसिं ह्रादिनीनाम् । शमयति तव देव्याः स्वेदबिन्दून् मुखाब्जे रघुकुलजलधीन्दो नाथ ते सुप्रभातम् ॥ ६॥ जनकनृपतिकन्या पूर्वमेव प्रबुद्धा कथमपि विरचय्याश्लेषभेदं तवैषा । रचयति ननु दूरे क्लेशमावीजनात् ते रघुकुलजलधीन्दो नाथ ते सुप्रभातम् ॥ ७॥ तव चरणसरोजद्वन्द्वसंवाहनेन ह्ययमपि गमयित्वा शर्वरीं निर्निमेषम् । अरुणनयनकोणः प्राञ्जलिर्वायुसूनू रघुकुलजलधीन्दो नाथ ते सुप्रभातम् ॥ ८॥ कमपि कुलिशपाणेरायुधेनाप्यभेद्यं रचयसि यदि सेतुं देव संसारसिन्धोः । तरति सुखमिदानीं सर्व एवात्र लोके रघुकुलजलधीन्दो नाथ ते सुप्रभातम् ॥ ९॥ इति कृष्णकविविरचितं श्रीरघुवीरसुप्रभातं सम्पूर्णम् । स्तोत्रसमुच्चयः २ (७०) Proofread by Rajesh Thyagarajan
% Text title            : Raghuvira Suprabhatam
% File name             : raghuvIrasuprabhAtam.itx
% itxtitle              : raghuvIrasuprabhAtam (kRiShNakavivirachitaM)
% engtitle              : raghuvIrasuprabhAtam
% Category              : vishhnu, suprabhAta
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : kRiShNakaviM
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From Stotrasamuchchaya 2, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scans 1, 2)
% Latest update         : May 10, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org