रमेश प्रातःस्मरणस्तोत्रम्

रमेश प्रातःस्मरणस्तोत्रम्

प्रातः स्मरामि वरकुण्डलशोभिगण्डं शीतांशु-मण्डलमुखंसितवारिजाक्षम् । आताम्र-कम्र-मुदिताधरबिम्बजृम्भं ध्यातृप्रहर्षकरहासरसं रमेशम् ॥ १॥ प्रातर्भजामि धृतकौस्तुभकम्बुकण्ठं स्फीतात्मवक्षसि विराजितभूरिहारम् । भीत-स्वभक्त-भयभञ्जनपाणिपद्मं शातोदरार्पित-जगद्भरमब्जनाभम् ॥ २॥ प्रातर्नमामि शुभकिङ्किणि मेखलाङ्गं पीताम्बरं करिकरोरुमुदारजानुम् । ध्याताङ्घ्रियुग्मरुचिरं जितकञ्जजात- वातादिदेव-वरमौलिमणिं मुकुन्दम् ॥ ३॥ वादिराजयतिप्रोक्तं श्लोकत्रयमिदं सदा । प्रातःकाले पठेन्मर्त्यः सर्वपापैः प्रमुच्यते ॥ ४॥ मन्त्रविदो विष्णुभक्तास्तैर्याः प्रोक्तास्तथाऽऽशिषः । ता निष्फला भविष्यन्ति न कदाचिदिति स्फुटम् ॥ ५॥ इति श्रीमत्पञ्चरात्रागमे पूजाकाण्डे प्रातःस्मरणविधिः समाप्ता । रमेशस्तुतिः Proofread by Aruna Narayanan narayanan.aruna at gmail.com
% Text title            : rameshastotram
% File name             : rameshastotram.itx
% itxtitle              : ramesha prAtaHsmaraNastotram rameshastutiH (pancharAtrAgame pUjAkANDe, vAdirAjaproktam)
% engtitle              : rameshastotram rameshastutiH 
% Category              : vishhnu, vAdirAja, suprabhAta, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : Vadiraja
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Aruna Narayanan narayanan.aruna at gmail.com
% Description/comments  : Brihat Stotra Ratnakar Shivadutta Shastri
% Latest update         : February 19, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org