श्रीरङ्गनाथाष्टकम्

ॐ श्रीरामजयम् ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ रङ्गनाथाय विद्महे । क्षेत्रज्ञाय च धीमहि । तन्नः श्रीपः प्रचोदयात् ॥ अथ श्रीरङ्गनाथाष्टकम् । महाविष्णुं सदात्राणं भक्ताभयवरप्रदम् । सुधावीक्षं सलक्ष्मीकं रङ्गनाथं नमाम्यहम् ॥ १॥ भूवैकुण्ठनिवासं कं श्रीरङ्गनायकीसहम् । मुत्याभासविकासं सं रङ्गनाथं नमाम्यहम् ॥ २॥ मुत्याङ्गिसेवसंहर्षं नेत्रोत्सवसुवैभवम् । एकादशीमहोत्साहं रङ्गनाथं नमाम्यहम् ॥ ३॥ नागराजसुशैय्यं तं कारुण्यनेत्रसुस्मितम् । पाददर्शनसन्मोक्षं रङ्गनाथं नमाम्यहम् ॥ ४॥ विभीषणप्रतिष्ठार्थं पुराणालय संस्थितम् । श्रीरङ्गक्षेत्रमाहात्म्यं रङ्गनाथं नमाम्यहम् ॥ ५॥ रामावतारलीलस्वं कावेरीतीरवासनम् । गुरुकीर्तनसन्नूतं रङ्गनाथं नमाम्यहम् ॥ ६॥ त्यागराजगुरुस्वामिकाम्भोजरागकीर्तितम् । रङ्गशायिहरिं वन्दे बहुकीर्तनसंस्तुतम् ॥ ७॥ मङ्गलं रङ्गनाथाय सलक्ष्मीकाय मङ्गलम् । मङ्गलं गुरुगेयाय श्रीरामाय(१) सुमङ्गलम् ॥ ८॥ त्यागराजगुरुस्वामिशिष्यापुष्पासमर्पितम् । गुरुस्फूर्तिस्फुटस्तोत्रं रङ्गनाथाष्टकं शुभम् ॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया श्रीवैकुण्ठैकादशीदिने गुरौ समर्पितम् गुरुस्फूर्तिस्फुटस्तोत्रम् श्रीरङ्गनाथाष्टकम् ॥ ॐ शुभमस्तु (१) श्रीराम SrI RAma / the Delight of SrI / LakShmI Composed and translated by Pushpa Srivatsan (Copyright) Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
$1
% Text title            : ranganAthAShTakam
% File name             : ranganAthAShTakam2.itx
% itxtitle              : raNganAthAShTakam (puShpA shrIvatsena virachitam)
% engtitle              : ranganAthAShTakam
% Category              : vishhnu, puShpAshrIvatsan, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Description-comments  : Composed on Vaikuntha Ekadashi December 25, 2020
% Acknowledge-Permission: Copyright Pushpa Srivatsan
% Latest update         : December 25, 2020
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP