श्रीरङ्गनाथाष्टोत्तरशतनामावलिः

श्रीरङ्गनाथाष्टोत्तरशतनामावलिः

ॐ श्रीरङ्गशायिने नमः । श्रीकान्ताय । श्रीप्रदाय । श्रितवत्सलाय । अनन्ताय । माधवाय । जेत्रे । जगन्नाथाय । जगद्गुरवे । सुरवर्याय । सुराराध्याय । सुरराजानुजाय । प्रभवे । हरये । हतारये । विश्वेशाय । शाश्वताय । शम्भवे । अव्ययाय । भक्तार्तिभञ्जनाय नमः । २० ॐ वाग्मिने नमः । वीराय । विख्यातकीर्तिमते । भास्कराय । शास्त्रतत्त्वज्ञाय । दैत्यशास्त्रे । अमरेश्वराय । नारायणाय । नरहरये । नीरजाक्षाय । नरप्रियाय । ब्रह्मण्याय । ब्रह्मकृते । ब्रह्मणे । ब्रह्माङ्गाय । ब्रह्मपूजिताय । कृष्णाय । कृतज्ञाय । गोविन्दाय । हृषीकेशाय नमः । ४० ॐ अघनाशनाय नमः । विष्णवे । जिष्णवे । जितारातये । सज्जनप्रियाय । ईश्वराय । त्रिविक्रमाय । त्रिलोकेशाय । त्रय्यर्थाय । त्रिगुणात्मकाय । काकुत्स्थाय । कमलाकान्ताय । कालियोरगमर्दनाय । कालाम्बुदश्यामलाङ्गाय । केशवाय । क्लेशनाशनाय । केशिप्रभञ्जनाय । कान्ताय । नन्दसूनवे । अरिन्दमाय नमः । ६० ॐ रुक्मिणीवल्लभाय नमः । शौरये । बलभद्राय । बलानुजाय । दामोदराय । हृषीकेशाय । वामनाय । मधुसूदनाय । पूताय । पुण्यजनध्वंसिने । पुण्यश्लोकशिखामणये । आदिमूर्तये । दयामूर्तये । शान्तमूर्तये । अमूर्तिमते । परस्मै ब्रह्मणे । परस्मै धाम्ने । पावनाय । पवनाय । विभवे नमः । ८० ॐ चन्द्राय नमः । छन्दोमयाय । रामाय । संसाराम्बुधितारकाय । आदितेयाय । अच्युताय । भानवे । शङ्कराय । शिवाय । ऊर्जिताय । महेश्वराय । महायोगिने । महाशक्तये । महत्प्रियाय । दुर्जनध्वंसकाय । अशेषसज्जनोपास्तसत्फलाय । पक्षीन्द्रवाहनाय । अक्षोभ्याय । क्षीराब्धिशयनाय । विधवे नमः । १०० ॐ जनार्दनाय नमः । जगद्धेतवे । जितमन्मथविग्रहाय । चक्रपाणये । शङ्खधारिणे । शार्ङ्गिणे । खड्गिने । गदाधराय नमः । १०८ इति श्रीरङ्गनाथाष्टोत्तरशतनामावलिः समाप्ता । Proofread by PSA Easwaran
% Text title            : ranganAthAShTottarashatanAmAvaliH
% File name             : ranganAthAShTottarashatanAmAvaliH.itx
% itxtitle              : raNganAthAShTottarashatanAmAvaliH
% engtitle              : ranganAthAShTottarashatanAmAvaliH
% Category              : vishhnu, aShTottarashatanAmAvalI, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran
% Description/comments  : Edited by S. V. Radhakrishna Shastriji
% Indexextra            : (VSM 3)
% Acknowledge-Permission: Mahaperiaval Trust
% Latest update         : May 13, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org