$1
श्रीरङ्गनाथाष्टोत्तरशतनामावलिः २
$1

श्रीरङ्गनाथाष्टोत्तरशतनामावलिः २

ॐ श्रीरङ्गनाथाय नमः । देवेशाय । श्रीरङ्गब्रह्मसंज्ञकाय । शेषपर्यङ्कशयनाय । श्रीनिवासभुजान्तराय । इन्द्रनीलोत्पलश्यामाय । पुण्डरीकनिभेक्षणाय । श्रीवत्सलाञ्छिताय । हारिणे । वनमालिने । हलायुधाय । पीताम्बरधराय । देवाय । नराय । नारायणाय । हरये । श्रीभूसहिताय । पुरुषाय । महाविष्णवे । सनातनाय नमः ॥ २०॥ ॐ सिंहासनस्थाय नमः । भगवते । वासुदेवाय । प्रभावृताय । कन्दर्पकोटिलावण्याय । कस्तूरीतिलकाय । अच्युताय । शङ्खचक्रगदापद्मसुलक्षितचतुर्भुजाय । श्रीमत्सुन्दरजामात्रे । नाथाय । देवशिखामणये । श्रीरङ्गनायकाय । लक्ष्मिवल्लभाय । तेजसान्निधये । सर्वशर्मप्रदाय । अहीशाय । सामगानप्रियोत्सवाय । अमृतत्त्वप्रदाय । नित्याय । सर्वप्रभवे नमः ॥ ४०॥ ॐ अरिन्दमाय नमः । श्रीभद्रकुङ्कुमालिप्ताय । श्रीमूर्तये । चित्तरञ्जिताय । सर्वलक्षणसम्पन्नाय । शान्तात्मने । तीर्थनायकाय । श्रीरङ्गनायकीशाय । यज्ञमूर्तये । हिरण्मयाय । प्रणवाकारसदनाय । प्रणतार्थप्रदायकाय । गोदाप्राणेश्वराय । कृष्णाय । जगन्नाथाय । जयद्रथाय । निचुलापुरवल्लीशाय । नित्यमङ्गलदायकाय । गन्धस्तम्भद्वयोल्लासगायत्रीरूपमण्डपाय । भृत्यवर्गशरण्याय नमः ॥ ६०॥ ॐ बलभद्रप्रसादकाय नमः । वेदश‍ृङ्गविमानस्थाय । व्याघ्रासुरनिषूदकाय । गरुडानन्तसेनेशगजवक्त्रादिसेविताय । शङ्करप्रियमाहात्म्याय । श्यामाय । शन्तनुवन्दिताय । पाञ्चरात्रार्चिताय । नेत्रे । भक्तनेत्रोत्सवप्रदाय । कलशाम्भोधिनिलयाय । कमलासनपूजिताय । सनन्दनन्दसनकसुत्रामामरसेविताय । सत्यलोकपुरावासाय । चक्षुषे । अष्टाक्षराय । अव्ययाय । इक्ष्वाकुपूजिताय । वसिष्ठादिस्तुताय । अनघाय नमः ॥ ८०॥ ॐ राघवाराधिताय नमः । स्वामिने । रामाय । राजेन्द्रवन्दिताय । विभीषणार्चितपदाय । लङ्काराज्यवरप्रदाय । कावेरीमध्यनिलयाय । कल्याणपुरवास्तुकाय । धर्मवर्मादिचोलेन्द्रपूजिताय । पुण्यकीर्तनाय । पुरुषोत्तमकृतस्थानाय । भूलोकजनभाग्यदाय । अज्ञानदमनज्योतिषे । अर्जुनप्रियसारथये । चन्द्रपुष्करिणीनाथाय । चण्डादिद्वारपालकाय । कुमुदादिपरिवाराय । पाण्ड्यसारूप्यदायकाय । सप्तावरणसंवीतसदनाय । सुरपोषकाय नमः ॥ १००॥ ॐ नवनीतशुभाहाराय नमः । विहारिणे । नारदस्तुताय । रोहिणीजन्मताराय । कार्तिकेयवरप्रदाय । श्रीरङ्गाधिपतये । श्रीमते । श्रीमद्रङ्गमहानिधये नमः ॥ १०८॥ इति श्रीरङ्गनाथाष्टोत्तरशतनामावलिः समाप्ता । Proofread by PSA Easwaran psaeaswaran at gmail.com
$1
% Text title            : ranganAthAShTottarashatanAmAvaliH 2
% File name             : ranganAthAShTottarashatanAmAvaliH2.itx
% itxtitle              : raNganAthAShTottarashatanAmAvaliH 2
% engtitle              : ranganAthAShTottarashatanAmAvaliH 2
% Category              : vishhnu, aShTottarashatanAmAvalI, nAmAvalI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Indexextra            : (Text, Info)
% Acknowledge-Permission: Pandit Shri Rama Ramanuja Acharya, srimatham.com
% Latest update         : June 20, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org