सनकादि ऋषिभिः कृतं वराहस्तोत्रम्

सनकादि ऋषिभिः कृतं वराहस्तोत्रम्

ऋषय ऊचुः । नमस्ते देवदेवाय ब्रह्मणे परमेष्ठिने । पुरुषाय पुराणाय शाश्वताय जयाय च ॥ १॥ नमः स्वयम्भुवे तुभ्यं स्रष्ट्रे सर्वार्थवेदिने । नमो हिरण्यगर्भाय वेधसे परमात्मने ॥ २॥ नमस्ते वासुदेवाय विष्णवे विश्वयोनये । नारायणाय देवाय देवानां हितकारिणे ॥ ३॥ नमोऽस्तु ते चतुर्वक्त्रे शार्ङ्गचक्रासिधारिणे । सर्वभूतात्मभूताय कूटस्थाय नमो नमः ॥ ४॥ नमो वेदरहस्याय नमस्ते वेदयोनये । नमो बुद्धाय शुद्धाय नमस्ते ज्ञानरूपिणे ॥ ५॥ नमोऽस्त्वानन्दरूपाय साक्षिणे जगतां नमः । अनन्तायाप्रमेयाय कार्याय करणाय च ॥ ६॥ नमस्ते पञ्चभूताय पञ्चभूतात्मने नमः । नमो मूलप्रकृतये मायारूपाय ते नमः ॥ ७॥ नमोऽस्तु ते वराहाय नमस्ते मत्स्यरूपिणे । नमो योगाधिगम्याय नमः सङ्कर्षणाय ते ॥ ८॥ नमस्त्रिमूर्तये तुभ्यं त्रिधाम्ने दिव्यतेजसे । नमः सिद्धाय पूज्याय गुणत्रयविभागिने ॥ ९॥ नमोऽस्त्वादित्यवर्णाय नमस्ते पद्मयोनये । नमोऽमूर्त्ताय मूर्ताय माधवाय नमो नमः ॥ १०॥ त्वयैव सृष्टमखिलं त्वय्येव लयमेष्यति । पालयैतज्जगत्सर्वं त्राता त्वं शरणं गतिः ॥ ११॥ इत्थं स भगवान् विष्णुः सनकाद्यैरभिष्टुतः । प्रसादमकरोत्तेषां वराहवपुरीश्वरः ॥ १२॥ इति कूर्मपुराणे पूर्वभागे षष्ठाध्यायान्तर्गतं सनकादि ऋषिभिः कृतं वराहस्तोस्त्रं समाप्तम् । कूर्मपुराणे पूर्वभागे ६/११-२२ Proofread by PSA Easwaran
% Text title            : Sanakadi Rishibhih Kritam Varahastotram
% File name             : sanakAdiRRiShibhiHkRRitaMvarAhastotram.itx
% itxtitle              : varAhastotram (sanakAdiRiShibhiHkRitaM kUrmapurANAntargatam)
% engtitle              : sanakAdiRiShibhiHkRitaM varAhastotram
% Category              : vishhnu, dashAvatAra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : from Kurmapurana, kUrmapurANe pUrvabhAge 6/11-22
% Indexextra            : (Hindi, English)
% Latest update         : August 13, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org