सप्तरात्रोत्सवप्रकारः

सप्तरात्रोत्सवप्रकारः

देवोपदेवाः पितरो योगीन्द्राश्चक्रवर्तिनः । श्रीविष्णुपार्षदाः सर्वेऽप्यायान्तूत्सवरक्षकाः ॥ १॥ घ्नन्त्वन्तरायान्परितः कृन्तन्तु परिपन्थिनः । सन्तारयन्तु कर्माब्धि सन्तु सन्तोषदाः सदा ॥ २॥ हीनतां पूरयन्त्वेते हानिर्मास्त्वत्र काचन । ज्ञानानन्दमयः श्रीमान् श्रीनाथः प्रीयतां प्रभुः ॥ ३॥ सप्तरात्रोत्सवास्सर्वे सार्थकास्सन्तु सन्ततं । तृप्तोऽस्तु लक्ष्मीरमणोऽस्माकं युष्मदनुग्रहात् ॥ ४॥ इन्द्रो महैश्वर्यदः स्यादस्मिन्नुत्सवकर्मणि । हुतं तु सुहुतं कुर्यात्सप्तजिह्वो हुताशनः ॥ ५॥ यमो नियमयेच्छत्रून्निरृतिर्हन्तु राक्षसान् । वरुणो वारयेद्विघ्नान्वायुर्ज्ञानप्रदोऽस्तु नः ॥ ६॥ धनदस्तु धनं भूरि दद्यादुत्सवपूर्तये । चन्द्रः शान्तकरो भूयादाह्लादयतु च प्रजाः ॥ ७॥ विद्रावयेदभद्राणि रुद्रो रौद्रपराक्रमः । अनन्तोऽनन्तफलदमिमं कुर्यान्महोत्सवम् ॥ ८॥ ब्रह्मा सर्वाणि कर्माणि सम्यञ्चीह करोतु नः । हरे भवत्प्रसादेन मोक्षाख्यफलसद्धये ॥ ९॥ अङ्कुरारोपणं पूर्वं किङ्करैः क्रियते तव । पार्षदाः पान्त्वहोरात्रमस्मिन्नुत्सवकर्मणि ॥ १०॥ विष्णोस्सर्वाणि भूतानि रक्षन्तु परितो दिशं । विष्वक्सेनश्च विघ्नेशो विष्वक्स्वस्वगणैर्युतौ ॥ ११॥ निकृन्ततां चान्तरायं शान्तिं च कुरुतां सदा । पञ्चोत्सवाः पञ्चदिनेष्वथो विष्णुरथोत्सवः ॥ १२॥ पश्चादवभृथस्नानं द्रष्टॄणां सन्तु तुष्टये । प्राग्रत्नमण्टपे कुर्यादुत्सवं श्रीपतेः सुधीः ॥ १३॥ पश्चात्सिंहोत्सवं कुर्याद्गजोत्सवमतः परं । शेषोत्सवं ततः कुर्यात्तार्क्ष्योत्सवमतः परम् ॥ १४॥ रथोत्सवं ततः कुर्यादलङ्कृत्य जनार्दनं । सर्वोत्सवस्य श्रीभर्तुः सर्वोत्सवशिरोमणिः ॥ १५॥ रथोत्सवोऽयं दद्यान्नो मनोरथमहोत्सवं । सप्तरात्रोत्सवान्यस्तु भक्त्या सेवेत मानवः ॥ १६॥ सप्तलोकोपरिस्थोऽस्य विष्णुर्हस्तगतो भवेत् । नमोऽस्तु विष्णवे तुभ्यं श्रियै चास्तु नमोनमः ॥ १७॥ नमोऽस्तु परिवारेभ्यो देवेभ्यः शिवमस्तु नः । तृपतस्त्रिविक्रमस्सर्वोत्तमस्सप्तभिरुत्सवैः ॥ १८॥ दद्यादायुः श्रियं भक्तिं मुक्तिं च भजतां सतां । जनास्सुकृतिनस्सन्तु मनोऽस्तु मधुसूदने ॥ १९॥ भक्तिर्भवेद्भवो नश्येन्नश्येयुरघराशयः । पूर्वापूर्वक्रमज्ञप्त्यै सप्तरात्रमहर्निशम् ॥ २०॥ इमं स्तवं यस्तु पठेद्वादिराजसमीरितं । दिनेदिने तस्य भवेदायुः श्रेयश्च मङ्गलम् ॥ २१॥ आहूय देवतास्सर्वा मन्त्रेणानेन मान्त्रिकः । आरभेतोत्सवं विष्णोर्भेरीताडनपूर्वकम् ॥ २२॥ वाचयित्वा स्वस्त्ययनं स्तोत्रमेदद्दिवौकसां । अङ्कुरारोपणत्पूर्वं पठेयुर्हरिकिङ्कराः ॥ २३॥ इति श्रीमद्वादिराजपूज्यचरणविरचितं सप्तरात्रोत्सवप्रकारः सम्पूर्णः । भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु । Proofread by Revathy Rajaraman, Uma Mahesh
% Text title            : Saptaratrotsavaprakarah
% File name             : saptarAtrotsavaprakAraH.itx
% itxtitle              : saptarAtrotsavaprakAraH (vAdirAjavirachitaH)
% engtitle              : saptarAtrotsavaprakAraH
% Category              : vishhnu, vAdirAja, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : vAdirAjayati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Revathy Rajaraman, Uma Mahesh
% Indexextra            : (Scan)
% Latest update         : April 27, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org