श्रीशाण्डिल्यकृतं हरिस्तोत्रम्

श्रीशाण्डिल्यकृतं हरिस्तोत्रम्

श्रीशाण्डिल्य उवाच । अथ वक्ष्ये हरिस्तोत्रं पावनं दुःखनाशनम् । भुक्तिमुक्तिप्रदं चान्त्ये भक्तितत्त्वार्थसङ्गतिम् ॥ १॥ श्रीमान् पुमान् स भगवान् निगमाभिगीतः शेषाद्यशेषसुरपुङ्गवसेविताङ्घ्रिः । स स्वे महिम्न्यभिरतः स्वयमाप्तकाम- स्तस्मै नमो भगवते महते सदैव ॥ २॥ एकोऽप्यनेकरचनारचनात्पुरासीत् सच्चित्सुखैकघनमूर्तिरमूर्तिराद्यः । साम्यातिशायरहितो निजराधसा य- स्तस्मै नमो भगवते महते सदैव ॥ ३॥ स्वात्मैकनिर्वृतिरसं रसितुं स्वकीय- मानन्दमात्रममलं मिथुनं जजान । तस्यानुरूपरमणे रमणात्मना य- स्तस्मै नमो भगवते महते सदैव ॥ ४॥ यस्माद्बभूव वपुषा वचसा हृदापि कालस्वभावकृतिविप्रकृतिः प्रपञ्चः । जीवाः सुरासुरविधा मम गम्य यत्र तस्मै नमो भगवते महते सदैव ॥ ५॥ यस्मिन्स्वधर्मचरणावरणोदितेन धर्मेण तेन च हुतप्रहुतादिगेन । निर्धूय कर्म समलं विमला रताः स्यु- स्तस्मै नमो भगवते महते सदैव ॥ ६॥ शेषाद्युपास्य विबुधैः समुपासनीयं पाद्मादिदेशिकरुपदिष्टमार्गम् । प्राप्नोति यं श्रुतिमतं हृदि वासुदेवं तस्मै नमो भगवते महते सदैव ॥ ७॥ नो यान्ति यं प्रवचनैर्हवनैस्तपोभि- र्योगप्रयोगविततैर्भजनादपेतैः । पादाम्बुजाश्रयवतां श्रयणं च हित्वा तस्मै नमो भगवते महते सदैव ॥ ८॥ वज्राङ्कुशध्वजमुखैरभिलक्षितस्य यत्पादपङ्कजयुगस्य सदाभयस्य । तन्मूलकर्म रजसोऽस्य ग्रहस्य कर्म तस्मै नमो भगवते महते सदैव ॥ ९॥ स्नातो विरक्तिसुगणेन यशोगुणेन आमोदितः स्वमहिमा समलङ्कृतो यः । ज्ञानामृतेन चकितश्चकितः श्रियापि तस्मै नमो भगवते महते सदैव ॥ १०॥ इति श्रीमद्धरिस्तोत्रं प्रातरुत्थाय यः पठेत् । सर्वपापविशुद्धात्मा हरिलोकं स गच्छति ॥ ११॥ इति श्रीशाण्डिल्यसंहितायां पञ्चमे भक्तिखण्डे षोडशोऽध्याये हरिस्तोत्रं सम्पूर्णम् । Proofread by Manish Gavkar
% Text title            : Hari Stotram
% File name             : shANDilyakRRitaharistotram.itx
% itxtitle              : haristotram (shANDilyakRitaM shANDilyasaMhitAntargatam)
% engtitle              : shANDilyakRitaMharistotram
% Category              : vishhnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manish Gavkar
% Indexextra            : (Scan)
% Latest update         : September 24, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org