शम्भुकृतं १ विष्णुस्तोत्रम्
शम्भुरुवाच ।
नापश्यत्तामनुप्राप्तां ब्रह्महत्यां बहिः स्थिताम् ।
ततोऽसौ वैष्णवं ज्ञात्वा क्षेत्रं दुरितनाशनम् ।
तुष्टाव प्रयतो भूत्वा माधवं वन्द्यमीश्वरम् ॥ २९-३८॥
जय जय जगदीश नाथ विष्णो जगदानन्दनिधान वेदवेद्य ।
मधुमथन नृसिंह पीतवासो गरुडाधिष्ठित माधवादिदेव ॥ २९-३९॥
व्रजरमण रमेश राधिकेश त्रिदशेशाखिलकामपूर कृष्ण ।
सुरवरकरुणार्णवार्तिनाशिन्नलिनाक्षाधिपते विभो परेश ॥ २९-४०॥
यदुकुलतिलकाब्धिवास शौरे कुधरोद्धारविधानदक्ष धन्विन् ।
कलिकलुषहराङ्घ्रिपद्मयुग्म गृणदात्मप्रद कूर्म कश्यपोत्थ ॥ २९-४१॥
कुकुपतिवनपावकाखिलेज्यास्रपकालासितवस्त्र बुद्ध कल्किन् ।
भवभयहर भक्तवश्य गोप प्रणत्तोद्धारक पुण्यकीर्तिनाम ॥ २९-४२॥
धरणिभरहरासुरारिपूज्य प्रकृतीशेश जगन्निवास राम ।
गुणगणविलसच्चराचरेश त्रिगुणातीत सनातनाग्रपूज्य ।
निजजनपरिरक्षितान्तकारे कमलाङ्घ्रे कमनीय पद्मनाभ ।
कमलकर कुशेशयाधिवास प्रियकामोन्मथन त्र्यधीशवन्द्य ॥ २९-४३॥
अघहर रघुनाथ यादवेश प्रियभूदेव परात्परामरेज्य ।
हलधर दुरितापह प्रणम्य त्रिगुणव्याप्त जगत्त्रिकालदक्ष ॥ २९-४४॥
दनुजकुलविनाशनैककर्मन्ननघारूढफणीश कंसकाल ।
रविशशिनयन प्रगल्भचेष्ट प्रधुतध्वान्त नवाम्बुदाभ मेश ॥ २९-४५॥
मख मखधर मातृबद्धदामन्नवनीतप्रिय बल्लवीगणेश ।
अघबकवृषकेशिपूतनान्त त्रिशिरोवालिदशास्यभेदकारिन् ॥ २९-४६॥
नरकमुरविनाश बाणदोःकृत्त्रिपुरारीज्य सुदाममित्र सेव्य ।
भवतरणिवहित्रपादपद्म प्रकटैश्वर्य पुराण पूर्णबाहो ॥ २९-४७॥
बहुजनिसुकृताप्य मङ्गलार्ह श्रुतिवेद्य श्रुतिधाम शान्तशुद्ध ।
तव वरद वरेण्यमङ्घ्रियुग्मं शरणं प्राप्तमघार्दितं प्रपाहि ॥ २९-४८॥
न हि मम गतिदं पुराणपुंसोऽन्यदिति प्रार्थनया प्रसीदऽमेद्य ॥ २९-४९॥
इति स्तुतो जगन्नाथो भक्त्या देवेन शम्भुना ।
आविर्बभूव सहसा माधवो भक्तवत्सलः ॥ २९-५०॥
इति नारदपुराणे उत्तरभागे एकोनत्रिंशाध्यायान्तर्गतं
शम्भुकृतं विष्णुस्तोत्रं समाप्तम् ।
बृहन्नारदीयपुराण । उत्तरभाग । अध्याय २९/३९-४९॥
bRRihannAradIyapurANa . uttarabhAga . adhyAya 29/39-49..
Proofread by PSA Easwaran