श्रीशुकस्तुतिः २

श्रीशुकस्तुतिः २

श्रीशुकः - नमः परस्मै पुरुषाय भूयसे सदुद्भवस्थाननिरोधलीलया । गृहीतशक्तित्रितयाय देहिना- मन्तर्भवायानुपलक्ष्यवर्तिने ॥ १॥ भूयो नमः सद्वृजिनच्छिदे सता- मसम्भवायाखिलसत्त्वमूर्तये । पुंसां मुहुः पारमहंस्य आश्रमे व्यवस्थितानामनुमृश्य दाशुषे ॥ २॥ नमो नमस्तेऽस्त्वृषभाय सात्वतां विदूरकाष्ठाय मुहुः (च) योगिनाम् । निरस्तसाम्यातिशयेन राधसा स्वधामनि ब्रह्मणि रंस्यते नमः ॥ ३॥ यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनं यच्छ्रवणं यदर्हणम् । लोकस्य सद्यो विधुनोति कल्मषं तस्मै सुभद्रश्रवसे नमो नमः ॥ ४॥ विचक्षणा यच्चरणोपसाधनात् सङ्गं व्युदस्योभयतोऽन्तरान्मनः । विन्दन्ति हि ब्रह्मगतिं गतक्लमाः तस्मै सुभद्रश्रवसे नमो नमः ॥ ५॥ तपस्विनो वानपरा यशस्विनो मनस्विनो मन्त्रविदः सुमङ्गलाः । क्षेमं न विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमो नमः ॥ ६॥ किरातहूणान्ध्रपुलिन्दपुल्कसा आभीरकङ्का यवनाः कषादाः । येऽन्ये च पापा यदपाश्रयाश्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः ॥ ७॥ स एष आत्मात्मवतामधीश्वर त्रयीमयो धर्ममयस्तपोमयो । गतव्यलीकैरजशङ्करादिभि र्वितर्क्यलिङ्गो भगवान् प्रसीदतु ॥ ८॥ श्रियः पतिर्यज्ञपतिः प्रजापति- र्धियां पतिर्लोकपतिर्धरापतिः । पतिर्गतिश्चान्धकवृष्णिसात्वतां प्रसीदतां मे भगवान् सतां पतिः ॥ ९॥ इति श्रीशुकस्तुतिः सम्पूर्णा । Proofread by Rajesh Thyagarajan
% Text title            : Shri Shuka Stuti 2 03 12
% File name             : shukastutiH2.itx
% itxtitle              : shukastutiH 2 (namaH parasmai puruShAya bhUyase)
% engtitle              : shukastutiH 2
% Category              : vishhnu, stuti
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Rajesh Thyagarajan
% Description/comments  : From stotrArNavaH 03-12
% Indexextra            : (Scan)
% Latest update         : August 14, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org