स्वस्वामियुगलाष्टकम्

स्वस्वामियुगलाष्टकम्

आसातामेकशरणे विहिताकरणे हृदि । स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ १॥ कृपां प्रकुरुतां दीने स्वत एक कृपाकरौ । स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ २॥ प्रसीदेतां मयि श्रीमद्व्रजेशचरणाश्रये । स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ ३॥ दास्यं प्रयच्छतां मह्यं समस्तफलमूर्धगम् । स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ ४॥ कदाऽपि मामनन्यं मा त्यजेतां निजसेवकम् । स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ ५॥ प्रमेयबलमात्रेण गृह्णीतां मत्करं दृढम् । स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ ६॥ आर्तिं निवारयेतां मे मस्तके हस्तधारणैः । स्वामिनौ वल्लभाधीशविठ्ठलेशाभिधौ सदा ॥ ७॥ मन्मूर्धनि विराजेतां प्रभू लोकविलक्षणौ । स्वामिनौ वल्लभाधीशाविठ्ठलेशाभिधौ मम ॥ ८॥ इति श्रीमद्धरिदासोदितं स्वस्वामियुगलाष्टकं सम्पूर्णम् । Proofread by PSA Easwaran
% Text title            : svasvAmiyugalAShTakam
% File name             : svasvAmiyugalAShTakam.itx
% itxtitle              : svasvAmiyugalAShTakam (haridAsoditam)
% engtitle              : svasvAmiyugalAShTakam
% Category              : vishhnu, krishna, puShTimArgIya, aShTaka, haridAsa
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : haridAsa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : February 28, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org