श्रीस्वयंभगवत्त्वाष्टकम्

श्रीस्वयंभगवत्त्वाष्टकम्

स्वजन्मन्यैश्वर्यं बलमिह वधे दैत्यवितते- र्यशः पार्थत्राणे यदुपुरि महासम्पदमधात् । परं ज्ञानं जिष्णौ मुषलमनु वैराग्यमनु यो भगैः षड्भिः पूर्णः स भवतु मुदे नन्दतनयः ॥ १॥ चतुर्बाहुत्वं यः स्वजनि समये यो मृदशने जगत्कोटीं कुक्ष्यन्तरपरिमितत्वं स्ववपुषः । दधिस्फोटे ब्रह्मण्यतनुत परानन्ततनुतां महैश्वर्यः पूर्णः स भवतु मुदे नन्दतनयः ॥ २॥ बलं बक्यां दन्तच्छदनवरयोः केशिनि नृगे निऋपे बाह्वोरङ्घ्रेः फणिनि वपुषः कंसमरुतोः । गिरित्रे दैत्येष्वप्यतनुत निजास्त्रस्य यदतो महौजोभिः पूर्णः स भवतु मुदे नन्दतनयः ॥ ३॥ असङ्ख्यातो गोप्यो व्रजभुवि महिष्यो यदुपुरे सुताः प्रद्युम्नाद्याः सुरतरुसुधर्मादि च धनम् । बहिर्द्वारि ब्रह्माद्यापि बलिवहं स्तौति यदतः श्रियां पूरैः पूर्णः स भवतु मुदे नन्दतनयः ॥ ४॥ यतो दत्ते मुक्तिं रिपुविततये यन् नरजनि- र्विजेता रुद्रादेरपि नतजनाधीन इति यत् । सभायां द्रौपद्या वरकृदतिपूज्यो नृपमखे यशोभिस्तत्पूर्णः स भवतु मुदे नन्दतनयः ॥ ५॥ न्यधाद्गीतारत्नं त्रिजगदतुलं यत्प्रियसखे परं तत्त्वं प्रेम्णोद्धवपरमभक्ते च निगमम् । निजप्राणप्रेस्ठास्वपि रसभृतं गोपकुलजा- स्वतो ज्ञानैः पूर्णः स भवतु मुदे नन्दतनयः ॥ ६॥ कृतागस्कं व्याधं सतनुमपि वैकुण्ठमनयन् ममत्वस्यैकाग्रानपि परिजनान् हन्त विजहौ । यद्यप्येते श्रुत्या धुवतनुतयोक्तास्तदपि हा स्ववैराग्यैः पूर्णः स भवतु मुदे नन्दतनयः ॥ ७॥ अजत्वं जन्मित्वं रतिररतितेहारहितता सलीलत्वं व्याप्तिः परिमितिरहंताममतयोः । पदे त्यागात्यागावुभयमपि नित्यं सदुररी करोतीशः पूर्णः स भवतु मुदे नन्दतनयः ॥ ८॥ समुद्यत्सन्देहज्वरशतहरं भेषजवरं जनो यः सेवेत प्रथितभगवत्त्वाष्टकमिदम् । तदैश्वर्यस्वादैः स्वधियमतिवेलं सरसयन् लभेतासौ तस्य प्रियपरिजनानुग्यपदवीम् ॥ ९॥ इति श्रीविश्वनाथचक्रवर्तिठक्कुरविरचितस्तवामृतलहर्यां श्रीश्रीस्वयंभगवत्त्वाष्टकं सम्पूर्णम् ।
% Text title            : svayaMbhagavattvAShTakam
% File name             : svayaMbhagavattvAShTakam.itx
% itxtitle              : svayaMbhagavattvAShTakam (vishvanAthachakravartin Thakkuravirachitam)
% engtitle              : svayaMbhagavattvAShTakam by vishvanAthachakravartin
% Category              : vishhnu, krishna, aShTaka, vishvanAthachakravartina, stavAmRRitalaharI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Vishwanatha Chakravarti
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Proofread by          : Jan Brzezinski, Neal Delmonico
% Indexextra            : (Text, Meaning, Hindi)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : March 16, 2019
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org