स्वयमुत्प्रेक्षितलीला

स्वयमुत्प्रेक्षितलीला

श्रीराधावल्लभाय नमः । श्यामलसौहृदबद्धा कामिततत्पदसङ्गतिरद्धा । धैर्यमसौ स्मरवर्धितराधा प्राप न मन्दिरकर्मणि राधा ॥ १॥ तं कमलेक्षणमीक्षितुकामा सा च्छलतः सव्यमुज्झितधामा । यामुनरोधसि चारु चरन्ती दूरमविन्दत सुन्दरदन्ती ॥ २॥ (दोधकम्) प्राप्योदारां परिमलधारां कंसारातेरुदयति वाते । सेयं दत्ता दिशि दिशि यत्ता दृष्टिं कम्रामकिरदनम्रा ॥ ३॥ भृङ्गीवेयं तमपरिमेयं मुग्धा गन्धं हृदि कृतबन्धम् । व्यग्रप्राया पुलकितकाया प्रेमोद्भ्रान्ता द्रुतमभियाता ॥ ४॥ कृष्णमवेक्ष्य ततः परितुष्टा पुष्पगणाहृतिकैतवजुष्टा । मन्थरपादसरोरुहपाता कुञ्जकुटीरतटीमुपयाता ॥ ५॥ सा पृथुवेपथुदोलितहस्ता प्रेमसमुत्थितभावविहस्ता । फुल्लमहीरुहमण्डलकान्ते तत्र पुरः प्रससार वनान्ते ॥ ६॥ (दोधकमेव) माधवस्तां तदालोकयन् राधिकां वल्लवीवर्गतः सद्गुणेनाधिकाम् । केयमुद्बाधते मद्वनं रागत- स्तूर्णामित्युल्लपन् फुल्लधीरागतः ॥ ७॥ भालविद्योतितस्फीतगोरोचनं पार्श्वतः प्रेक्ष्य तं विभ्रमल्लोचनम् । सा पटेनावृता कैतवाद् भामिनी वक्रितभ्रूरभूद् दूरभूगामिनी ॥ ८॥ (स्रग्विणी) लीलोद्भ्रान्तं मुहुरथ नुदती नेत्रद्वन्द्वं दिशि दिशि सुदती । वीक्षाञ्चक्रे दलभरावकटां मल्लीवल्लीं तटभुवि निकटाम् ॥ ९॥ तामुन्मीलद्भ्रमरविलसितां लब्धा पुष्पैरुपरि किल सिताम् । लीनेवाभूद् विकसितमदना तस्याः प्रान्ते सरसिजवदना ॥ १०॥ (भ्रमरविलसिता) अञ्जसा व्याहरत् कञ्जसारेक्षण- स्तामसौ स्रग्विणीं दामसौरभ्यभाक् । माधुरीमुद्ग्रिअन् साधुरीत्युज्ज्वलां नूतनानन्ददां पूतनामर्दनः ॥ ११॥ भङ्गुरान् अङ्कुरान्निर्दयं छिन्दती वीरुधः कोमओल्द्भेदिनीभिर्भिन्दती । आः कथं लुण्ठसि त्वं मृगाङ्कानने पुष्पराजीमसौ हन्त मत्कानने ॥ १२॥ सदात्र चिनुमः प्रसूनमजने वयं हि निरताः सुराभिभजने । न कोऽपि कुरुते निषेधरचनं किमद्य तनुषे प्रगल्भवचनम् ॥ १३॥ प्रसीद कुसुमं विचित्र्य सरसा प्रयामि सरसीरुहाक्ष तरसा । क्रियाद्य महती ममास्ति भवने विलम्बमधिकं तनुष्व न वने ॥ १४॥ (जलोद्धतगतिः) नियुक्तः क्षितीन्द्रेण तेनास्मि कामं वनं पालयामि क्रमेणाभिरामम् । जनः शीर्णमप्युद्धरेद् यो दलार्धं हराम्यम्बरं तस्य वित्तेन सार्धम् ॥ १५॥ परिज्ञातमद्य प्रसूनालिमेतां लुनीषे त्वमेवं प्रवालैः समेताम् । धृतासौ मया काञ्चनश्रेणिगौरि प्रविष्टासि गेहं कथं पुष्पचौरि ॥ १६॥ (भुजङ्गप्रयातम्) स पतिः पिशुनः कुपितोऽपिशुनः सदने मुखरा जरती मुखरा । चतुरा गुरवो भविता कुरवो व्यसनं पुरुषेश्वर किं कुरुषे ॥ १७॥ जलजेक्षण हे कुलजामबलां न हि दुर्यशसा रचयाधवलाम् । तरसा विरमत्किरणं तरणिं दिवि पश्य ततस्त्यज मे सरणिम् ॥ १८॥ (तोटकम्) जाने तव कचपक्षं सम्भृतवरमल्लिकालक्षम् । उरसि च कञ्चुकराजं ध्रुवमर्बुधमाधवीभाजम् ॥ १९॥ एहि तव क्षणमात्रं विचारयामि क्रमाद् गात्रम् । तत्त्वे किल निर्णीते प्रयाहि भवनं तडितपीते ॥ २०॥ (आर्या) न मुषा माधव रचय विवादं विदधे तव मुहुरहमभिवादम् । गोकुलवसतौ स्वरमिव मूर्तं न किमु भवन्तं जाने धूर्तम् ॥ २१॥ वेत्ति न गोपी वृन्दारामं वृन्दावनमपि भुवि कः कामम् । अहमिह तदिदं कितव रसालं कथमवचेष्ये न कुसुमजालम् ॥ २२॥ (पज्झटिका) नेदमत्र कलसस्तनि शंस क्रोधनो नृपतिरेष नृशंसः । तेन हन्त विदिते वनभङ्गे यौवतं पतति भीतितरङ्गे ॥ २३॥ तन्वि गेहगमनव्यवसायं चेत् करोषि श‍ृणु रम्यमुपायम् । अत्र मत्तबहुषट्पदवीरे लीलया प्रविश कुञ्जकुटीरे ॥ २४॥ (स्वागता) गोकुले कुलवधूभिरर्चिता शीलचन्दनरसेन चर्चिता । राधाहमधिकारितामतः किं करोषि मय्धूर्त कामतः ॥ २५॥ नाक्षिणी क्षिप कुरङ्गि सर्वतः साक्षिणी भव सखीभिरन्विता । माधवः किल दुनोति मामसौ साधवः श‍ृणुत भोः शिखिस्त्रियः ॥ २६॥ (रथोद्धता) भ्रूलेखां किमरालां त्वं निर्मासि करालां किं वा पश्यसि वामं संरम्भादभिरामम् । दिष्ट्या काननलोला हेलोत्फुल्लकपोला वृत्ता त्वं हरिहस्ते त्रातान्यो भुवि कस्ते ॥ २७॥ आरुह्य द्रुमवाटीं मुञ्चेमां परिपाटीं गेहान्तस्तव सर्वं जाने भामिनि गर्वम् । नेदिष्ठः किल भूपः सोऽयं भैरवरूप- स्तस्याग्रे चल वामे चोलीमर्पय वामे ॥ २८॥ (लोला) इति वचनकदम्बैस्तत्र नर्मावलम्बैः स्कलदमलदुकूलां प्रोल्लसद्बाहुमूलाम् । अविशदपदबद्धं गद्गदोद्गारनद्धं किमपि किमपि जल्पं कल्प्यन्तीमनल्पम् ॥ २९॥ स्मितमुदितकपोलां निर्मितापाङ्गदोलां वरयुवतिषु राधां प्रेमपूरादगाधाम् । सदनितलतिकान्तर्यो निनायातिकान्तः स हरिरलमभीष्टप्रापणं मे कृषीष्ट ॥ ३०॥ (मालिनी) इति श्रीरूपगोस्वामिविरचितस्तवमालायां स्वयमुत्प्रेक्षितलीला समाप्ता ।
% Text title            : svayamutprekShitalIlA
% File name             : svayamutprekShitalIlA.itx
% itxtitle              : svayamutprekShitalIlA (rUpagosvAmivirachitA)
% engtitle              : svayamutprekShitalIlA
% Category              : vishhnu, krishna, rUpagosvAmin, stavamAlA
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Rupagoswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From stavamAlA (rUpagosvAmivirachitA) Garland of Devotional Prayers stavamAlA
% Indexextra            : (Scan, Bengali, Meaning 1, 2, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : February 22, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org