तालध्वजरथः

तालध्वजरथः

दशाङ्गुलोत्तरश्रेष्ठो द्वात्रिंशद् हस्तमानतः । चतुर्दशानि चक्राणि नीललोहितसुन्दरः ॥ १॥ उच्चोऽयं परमो मान्यस्तालध्वजातिशोभनः । नन्द-सुनन्दनामानौ द्वारपालौ प्रकीर्तितौ ॥ २॥ त्रिषट्युत्तरसङ्ख्येश्च काष्ठसप्तशतैरपि । निर्मितोऽयं रथो घोरो मयाख्य-दानवेन च ॥ ३॥ हलं च मुसलं शस्त्रे रज्जुर्वासुकिरेव च । उन्मनीनामध्वजोऽस्ति नवास्य पार्श्वदेवताः । मेरुकैलासनामाख्यः पीठः परमपावनः ॥ ४॥ रामं राजीवनेत्रं शिरसि फणिधरं श्वेतवर्णावभासं योगीनामग्रगण्यं मणिमयमुकुटं कुण्डलं क्रान्तगण्डम् । श्रीक्षेत्रप्लावयन्तं कनकमयवपुः धारयन्तं वरेण्यं वन्दे तालध्वजस्थं हलमुसलधरं रेवतीप्राणबन्धुम् ॥ ५॥ शश्वत् शशाङ्कधवलं निजकान्तिकान्तं तालध्वजेऽतिरमणीयसहर्षरूपम् । श्रीगुण्डिचाऽमरपतिं मुनिमग्रगण्यं वन्दे कलङ्करहितं बलभद्रचन्द्रम् ॥ ६॥ शिरसि भुजगचिह्नं चाग्रगम्यो महात्मा कलुषरहितदेहो देवदेवो महेशः । सुमधुरमधुपायी दिव्यतालध्वजस्थो धवलितमयदीप्तिः कामपालः प्रपायात् ॥ ७॥ इति तालध्वजरथः सम्पूर्णः । Composed, encoded, and proofread by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : Taladhvaja Ratha
% File name             : tAladhvajarathaH.itx
% itxtitle              : tAladhvajarathaH
% engtitle              : tAladhvajarathaH
% Category              : vishhnu, pradIptakumArananda, krishna
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Description/comments  : Description of a ratha at Jagannatha Rathayatra
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : July 17, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org