त्रिभङ्गीपञ्चकम्

त्रिभङ्गीपञ्चकम्

नमः श्रीकृष्णाय । यमलार्जुनभञ्जनमाश्रितरञ्जनमहिगञ्जनघनलास्यभरं पशुपालपुरन्दरमभिसृतकन्दरमतिसुन्दरमरविन्दकरम् । वरगोपवधूजनविरचितपूजनमूरुकूजननववेणुधरं स्मरनर्मविचक्षणमखिलविलक्षणतनुलक्षणमतिदक्षतरम् ॥ १॥ प्रणताशनिपञ्जरं नम्बरपिञ्जरमरिकुञ्जरहरिमिन्दुमुखं गोमण्डलरक्षिणमनुकृतपक्षिणमतिदक्षिणमैम्तात्मसुखम् । गुरुगैरिकमण्डितमनुनयपण्डितमवखण्डितपुरुहूतमखं व्रजकमलविरोचनमलिकसुरोचनगोरोचनमतिताम्रनखम् ॥ २॥ उन्मदरतिनायकशाणितशायकविनिधायकचलचिल्लिलतं उद्धतसङ्कोचनमम्बुजलोचनमघमोचनममरालिनतम् । निखिलाधिकगौरवमुज्ज्वलसौरभमतिगौरभपशुपीषु रतं कोमलपदपल्लवमभ्रमु वल्लभरुचिदुर्लभसविलासगतम् ॥ ३॥ भुजमूर्ध्नि विशङ्कटमधिगतशङ्कटनतकङ्कटमटवीषु चलं नवनीत्पकरम्बितवनरोलम्बितमवलम्बितकलकण्ठकलम् । दुर्जनतृणपावकमनुचरशावकनिकरावकमरुणोष्ठदलं निजविक्रमचर्चितभुजगुरुगर्वितगन्धर्वितदनुजार्दिबलम् ॥ ४॥ श्रुतिरत्नविभूषणरुचिजितपूषणमलिदूषणनयनान्तगतिं यमुनातटतल्पितपुष्पमनल्पितमदजल्पितदयिताप्तरतिम् । वन्देमहि वन्दितमन्दममन्दितकुलमन्धितखलकंसमतिं त्वामिह दामोदर हलधरसोदर हर नो दरमनुबद्धरतिम् ॥ ५॥ विरचय मयि दण्डं दीनबन्धो दयां वा गतिरिह न भवत्तः काचिदन्या ममास्ति । निपततु शतकोटिर्निर्भरं वा नवाम्भ- स्तदपि किल पयोदः स्तूयते चातकेन ॥ १॥ प्राचीनानां भजनमतुलं दुष्करं श‍ृण्वतो मे नैराश्येन ज्वलति हृदयं भक्तिलेशालसस्य । विश्वद्रीचीमघहर तवाकर्ण्य कारुण्यवीचीं आशाबिन्दूक्षितमिदमुपैत्यन्तरे हन्त शैत्यम् ॥ २॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां त्रिभङ्गीपञ्चकं सम्पूर्णम् ।
% Text title            : tribhangIpanchakam
% File name             : tribhangIpanchakam.itx
% itxtitle              : tribhaNgIpanchakam (rUpagosvAmivirachitam)
% engtitle              : tribhangIpanchakam
% Category              : vishhnu, krishna, rUpagosvAmin, stavamAlA, panchaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Rupagoswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From stavamAlA (rUpagosvAmivirachitA) Garland of Devotional Prayers stavamAlA
% Indexextra            : (Scan, Bengali, Meaning 1, 2, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : February 22, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org