तुलसीकृत नारायणस्तुतिः

तुलसीकृत नारायणस्तुतिः

तुलस्युवाच । ॐ नमो भगवते तुभ्यं नारायण जगत्पते । केवलानुभवानन्दस्वरूप परमेश्वर ॥ १॥ कंसारये महेशाय केशवाय नमोऽस्तु ते । हरये नरसिंहाय श्रीकान्ताय नमो नमः ॥ २॥ नमो भक्त्यैकलभ्याय तर्कदूराय ते नमः । नमो वेदान्तवेद्याय विद्यावेद्याय ते नमः ॥ ३॥ नमस्ते श्रुतिगम्याय श्रुतिस्तुत्याय ते नमः । नमो नीलघनश्यामतनवे धृतमूर्त्तये ॥ ४॥ बहुरूपोरुरूपाय नीरूपाय नमो नमः । पूजकाय च पूज्याय पत्रपुष्पफलैः प्रभो ॥ ५॥ अभवाय भवच्छेत्रे सुखदुःखप्रदाय च । तवैवाहं सुखकरा त्वञ्च मे प्रभुरीश्वर । नमस्तुभ्यं नमस्तुभ्यं नमस्तुभ्यं हरे नमः ॥ ६॥ इति स्तुत्वा दण्डवत् सा कृत्वा तञ्च प्रदक्षिणम् । पुनस्तुष्टाव तुष्टात्मा वचोभिरमलैः सखि ॥ ७॥ इति बृहद्धर्मपुराणान्तर्गता तुलसीकृता नारायणस्तुतिः सम्पूर्णा ॥ ॥ बृहद्धर्मपुराणम् । पूर्वखण्डः । अध्यायः ८। ८-१३॥ The text continues with Narayana emphasizing the importance of worshipping using Tulasi patra. Proofread by Ruma Dewan
% Text title            : Narayanastuti by Tulasi
% File name             : tulasIkRRitanArAyaNastutiH.itx
% itxtitle              : nArAyaNastutiH tulasIkRitA (bRihaddharmapurANAntargatA)
% engtitle              : nArAyaNastutiH tulasIkRitA
% Category              : vishhnu, bRihaddharmapurANam
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : Brihaddharmapuranam | pUrvakhaNDaH | adhyAyaH 8| 8\-13||
% Indexextra            : (Scan)
% Latest update         : March 27, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org