श्रीवृन्दावनाष्टकम्

श्रीवृन्दावनाष्टकम्

मुकुन्दमुरलीरवश्रवणफुल्लहृद्वल्लरी कदम्बककरम्बितप्रतिकदम्बकुञ्जान्तरा । कलिन्दगिरिनन्दिनीकमलकन्दलान्दोलिना सुगन्धिरनिलेन मे शरणमस्तु वृन्दाटवी ॥ १॥ विकुण्ठपुरसंश्रयाद् विपिनतोऽपि निःश्रेयसात् सहस्रगुणितां श्रियं प्रदुहती रसश्रेयसीम् । चतुर्मुखमुखैरपि स्पृहिततार्णदेहोद्भवा जगद्गुरुभिरग्रिमैः शरणमस्तु वृन्दाटवी ॥ २॥ अनारतविकस्वरव्रततिपुञ्जपुष्पावली विसारिवरसौरभोद्गमरमाचमत्कारिणी । अमन्दमकरन्दभृद्विटपिवृन्दवृन्दीकृत द्विरेफकुलवन्दिता शरणमस्तु वृन्दाटवी ॥ ३॥ क्षणद्युतिघनश्रियोव्रजनवीनयूनोः पदैः सुवग्लुभिरलङ्कृता ललितलक्ष्मलक्ष्मीभरैः । तयोर्नखरमण्डलीशिखरकेलिचर्योचितै- र्वृता किशलयाङ्कुरैः शरणमस्तु वृन्दाटवी ॥ ४॥ व्रजेन्द्रसखनन्दिनीशुभतराधिकारक्रिया प्रभावजसुखोत्सवस्फुरितजङ्गमस्थावरा । प्रलम्बदमनानुजध्वनितवंशिकाकाकली रसज्ञमृगमण्डला शरणमस्तु वृन्दाटवी ॥ ५॥ अमन्दमुदिरार्बुदाभ्यधिकमाधुरीमेदुर व्रजेन्द्रसुतवीक्षणोन्नट्ण्तनीलकण्ठोत्करा । दिनेशसुहृदात्मजाकृतनिजाभिमानोल्लसल्- लताखगमृगाङ्गना शरणमस्तु वृन्दाटवी ॥ ६॥ अगण्यगुणनागरीगणगरिष्ठगान्धर्विका मनोजरणचातुरीपिशुनकुञ्जपुञ्जोज्ज्वला । जगत्त्रयकलागुरोर्ललितलास्यवल्गत्पद प्रयोगविधिसाक्षिणी शरणमस्तु वृन्दाटवी ॥ ७॥ वरिष्ठहरिदासतापदसमृद्धगोवर्धना मधूद्वहवधूचमत्कृतिनिवासरासस्थला । अगूढगहनश्रियो मधुरिमव्रजेनोज्ज्वला व्रजस्य सहजेन मे शरणमस्तु वृन्दाटवी ॥ ८॥ इदं निखिलनिष्कुटावलिवरिष्ठवृन्दाटवी गुणस्मरणकारि यः पठति सुष्ठु पद्याष्टकम् । वसन् व्यसनमुक्तधीरनिशमत्र सद्वासनः स पीतवसने वशी रतिमवाप्य विक्रीडति ॥ ९॥ इति श्रीरूपगोस्वामिविरचितस्तवमालायां श्रीवृन्दावनाष्टकं सम्पूर्णम् ।
% Text title            : vRRindAvanAShTakam 1
% File name             : vRRindAvanAShTakam.itx
% itxtitle              : vRindAvanAShTakam 1 (rUpagosvAmivirachitam mukundamuralIrava)
% engtitle              : vRRindAvanAShTakam 1
% Category              : vishhnu, krishna, rUpagosvAmin, stavamAlA, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : Rupagoswami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Jan Brzezinski (Jagadananda Das) jankbrz at yahoo.com and Neal Delmonico (Nitai Das) ndelmonico at sbcglobal.net
% Description/comments  : From stavamAlA (rUpagosvAmivirachitA) Garland of Devotional Prayers stavamAlA
% Indexextra            : (Scan, Bengali, Meaning 1, 2, Hindi, Info)
% Acknowledge-Permission: http://granthamandira.net Gaudiya Grantha Mandira
% Latest update         : February 22, 2019
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org