वह्निसूनुस्तवः

वह्निसूनुस्तवः

यः कृष्णसेवार्थमगाधबोधं जगाद शास्त्रं भगवत्प्रणीतम् । निश्चित्य तद्भावमनन्यभावं तं वह्निसूनुं शरणं प्रपद्ये ॥ १॥ यः प्रार्थितो भक्तजनैः समस्तं करोति कार्यं करुणाकटाक्षः । क्षणं विना कृष्णकथां न चास्ति तं तह्निसूनुं शरणं प्रपद्ये ॥ २॥ यो गोकुलं गोपपतिर्यथा पुरा पुराणपुंसं प्रियमेत्य सादरम् । चकार वासं कमलानिवासं तं वह्निसूनुं शरणं प्रपद्ये ॥ ३॥ यो रासलीलाकुमुदौषधीशो भक्तार्थमाविष्कृतगोकुलेशः । तिरस्कृतानेकमहासुरेशस्तं वह्निसूनुं शरणं प्रपद्ये ॥ ४॥ यः संस्मृतः क्लेशमशेषमस्तं करोति सुस्थं निजभृत्यवर्गम् । तद्दुःखविध्वंसकृतोद्यमः सदा तं वह्निसूनुं शरणं प्रपद्ये ॥ ५॥ यः सर्वदाऽऽस्ते हरिदासवर्ये गोगोपगोपीजनराजिराजिते । श‍ृण्वन् सुगीतानि यशोयुतानि तं वह्निसूनुं शरणं प्रपद्ये ॥ ६॥ यो धर्मरक्षार्थमतिप्रबुद्धैर्यज्ञैः समीजे जनकं कृशानुम् । भक्त्यैककामः श्रुतितन्त्रविज्ञस्तं वह्निसूनुं शरणं प्रपद्ये ॥ ७॥ यो रासलीलामृतसिन्धुवृद्धिं करोति पूर्णेन्दुगणैस्तु पूर्णः । भक्तेङ्गितज्ञः शुभवाञ्छितप्रदस्तं वह्निसूनुं शरणं प्रपद्ये ॥ ८॥ इमं स्तवं यः प्रपठेत्त्वदङ्घ्रिध्यानैकनिष्ठः शरणप्रलिप्सुः । तं भावय श्रेष्ठतमं स्वभक्तं प्रार्थ्य त्विदं त्वद्रघुनायकस्य ॥ ९॥ इति श्रीरघुनाथजीकृतो वह्निसूनुस्तवः समाप्तः । Proofread by PSA Easwaran
% Text title            : vahnisUnustavaH
% File name             : vahnisUnustavaH.itx
% itxtitle              : vahnisUnustavaH (raghunAthajIkRitaH)
% engtitle              : vahnisUnustavaH
% Category              : vishhnu, krishna, puShTimArgIya, raghunAthajI
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Author                : raghunAthajI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psawaswaran at gmail.com
% Description/comments  : puShTimArgIya stotraratnAkara
% Indexextra            : (pushti margiya stotraratnAkara)
% Latest update         : February 28, 2018
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org