श्रीवराहाष्टकम्

श्रीवराहाष्टकम्

कमलायतनेत्राय कमलायतनोरसे । वराहवपुषे दैत्यवराहवपुषे नमः ॥ १॥ वामांसभूषायितविश्वधात्री वामस्तनन्यस्तकरारविन्दः । जिघ्रन मुखेनापि कपोलमेनां जीवातुरस्माकगुरोः स जीयात् ॥ २॥ वेदिस्तनूराहवनीयमास्यं बहीं षि लोमानि जुहूश्च नासा । शम्या च दंष्ट्राजनि यस्य यूपो वालो मखात्मा स पुनातु पोत्री ॥ ३॥ पापेन दैन्येन भवाम्बुराशौ निपातितं मां निरवग्रहोर्मौ । धूतारिरद्धृत्य धरामिवोच्चैः कुर्यान्मुदं मे कुहनावराहः ॥ ४॥ वेशन्तति व्रतजुषां हृदयं मुनीनां वेगापगाविहृतिकाननचङ्क्रमाणाम् । मुस्तागणन्ति किल यस्य सुरारिवर्गाः कोलः स कोऽपि कुशलं कुरुतादजस्त्रम् ॥ ५॥ कल्याणमङ्कुरति यस्य कटाक्षलेशा- द्यस्य प्रिया वसुमती सवनं यदङ्गम् । अस्मद्गुरोः कुलधनं चरणौ यदीयौ भूयः शुभं दिशतु भूमिवराह एषः ॥ ६॥ कल्पान्तसन्ततधनाघननिर्विघात- निर्घातवातरवनिष्ठुरतारधीरम् । मायाकिटेबेधिरितगृहिणश्रवस्कं घोणापुटीघुरघुरारसितं पुनातु ॥ ७॥ झटिति विलुठदूर्मीचाटुवाचाटसिन्धु- स्फुटपटहविदस्रस्फोटदीप्तोटमुद्यम् । खरखुरपुटघाताधूतखाटारिवाटः । कपटकिटिरघौघाटोपमुच्चाटयेन्नः ॥ ८॥ यत्कारिकादर्पणाख्यकृतिनावा भवाम्बुधिम् । सन्तस्तरन्ति वरदगुरवे श्रीमते नमः ॥ ९॥ इति श्रीवराहाष्टकं सम्पूर्णम् । Proofread by Gopalakrishnan
% Text title            : Shri Varaha Ashtakam 06 19
% File name             : varAhAShTakam.itx
% itxtitle              : varAhAShTakam (kamalAyatanetrAya kamalAyatanorase)
% engtitle              : varAhAShTakam
% Category              : vishhnu, aShTaka, dashAvatAra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Gopalakrishnan
% Description/comments  : From stotrArNavaH 06-19
% Indexextra            : (Scan)
% Latest update         : September 18, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org