वराहहयवदनस्तोत्रम्

वराहहयवदनस्तोत्रम्

विदारितनिशाचरौ विशदवेदविद्याकरौ प्रपन्नजनतावनौ प्रशिथिलीकृताश्वाननौ । मनोरमतमाकृती मदनमानिताधःकृती वराहतुरगाननौ वनजलोचनौ नौम्यहम् ॥ १॥ वराभयदरारिभिर्वलयवल्गुहस्तद्युभिः प्रबोधशुभपुस्तकप्रगुणशङ्खमाल्यैर्युतौ । हरिन्मणिमणिद्युती हरवितायमानस्तुती वराहतुरगाननौ वनजलोचनौ नौम्यहम् ॥ २॥ मनोज्ञपदसारसौ महितजानुमध्योरसौ त्रिरेखशुभकन्धरौ त्रिजगदादृतश्रीकरौ । विभूषणगणाश्रयौ विमलहारमालाश्रयौ वराहतुरगाननौ वनजलोचनौ नौम्यहम् ॥ ३॥ रसामृतरसाङ्कितौ रसिकभक्तवर्गाञ्चितौ प्रसादभरितेक्षणौ प्रमथमण्डलीशिक्षणौ । विरुद्धधुरसङ्गरौ महितशक्तितोऽभङ्गुरौ । वराहतुरगाननौ वनजलोचनौ नौम्यहम् ॥ ४॥ सुखानुभवविग्रहौ सुजनसङ्घरक्षाग्रहौ विनोदजितदानवौ विलसदाकृतीं श्रीनवै । भवाब्धिभयभञ्जनौ निजपदं सदा ध्यायिनां वराहतुरगाननौ वनजलोचनौ नौम्यहम् ॥ ५॥ वराहतुरगास्ययोर्वरनुतिं निजैर्वश्ययोः कृपानिलयनेत्रयोः कृपणभक्तहृन्मित्रयोः । यतिः शमलशान्तये यमिविमृग्यहृद्दान्तये व्यधत्त विलसत्पदां विमलवादिराजाभिधः ॥ ६॥ इति श्रीमद्वादिराजपूज्यचरणविरचितं श्रीवराहहयवदनस्तोत्रं सम्पूर्णम् । भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु । Proofread by Jayalakshmi Jayaraman
% Text title            : Varahahayavadana Stotram
% File name             : varAhahayavadanastotram.itx
% itxtitle              : varAhahayavadanastotram (vAdirAjavirachitam)
% engtitle              : varAhahayavadanastotram
% Category              : vishhnu, vAdirAja, vishnu, stotra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% Author                : vAdirAjayati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Jayalakshmi Jayaraman, Revathy R.
% Indexextra            : (Scan)
% Latest update         : June 8, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org