वराहपञ्चकम्

वराहपञ्चकम्

प्रह्लादाह्लादहेतुं सकलगुणगणं सच्चिदानन्दमात्रं सैंह्यासह्योग्रमूर्तिं सदभयमरिशङ्खौ रमां बिभ्रतं च । अंहस्संहारदक्षं विधिभवविहगेन्द्रेन्द्रचन्द्रादिवन्द्यं रक्षोवक्षोविदारोल्लसदमलदृशं नौमि लक्ष्मीनृसिंहम् ॥ १॥ वामाङ्कस्थधराकराञ्जलिपुटप्रेमातिहृष्टान्तरं सीमातीतगुणं फणीन्द्रफणगश्रीमान्यपादाम्बुजम् । कामाद्याकरचक्रशङ्खसुवरोद्दामाभयोद्यत्करं सामादीड्यवराहरूपममलं हे मानसे संस्मर ॥ २॥ कोलाय लसदाकल्पजालाय वनमालिने । नीलाय निजभक्तौघपालाय हरये नमः ॥ ३॥ धात्रीं शुभगुणपात्रीमादायाशेषविबुधमादाय । शेषे तमिममदोषे धातुं हातुं च शङ्किनं शङ्के ॥ ४॥ नमोऽस्तु हरये युक्तिगिरये निर्जितारये । समस्तगुरवे कल्पतरवे परवेदिनाम् ॥ ५॥ इति श्रीमद्वादिराजपूज्यचरणविरचितं श्रीवराहपञ्चकं सम्पूर्णम् । भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु । Encoded and proofread by N.Balasubramanian, Meenakshi Premanand
% Text title            : Varaha Panchakam
% File name             : varAhapanchakam.itx
% itxtitle              : varAhapanchakam (vAdirAjavirachitaM)
% engtitle              : varAhapanchakam
% Category              : panchaka, vishhnu, dashAvatAra, vAdirAja, vishnu
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Author                : vAdirAjayati
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N.Balasubramanian bbalu at satyam.net.in
% Proofread by          : N.Balasubramanian, Meenakshi Premanand
% Indexextra            : (Scan)
% Latest update         : June 19, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org