श्रीवराहस्तोत्रम्

श्रीवराहस्तोत्रम्

ततः स राजा श्रीमुष्णे नित्यपुष्करिणी जले । स्नात्वा सन्तर्प्य देवादीं शुचिर्भूत्वा जितेन्द्रियः ॥ १॥ पिप्पलद्रुममासाद्य जितसानपरिग्रहः । तुष्टावजवतामीशं नारायणमनामयम् ॥ २॥ राजा उवाच - शुद्धस्फटिकसङ्काशं पूर्णचन्द्रनिभाननम् । कठिन्यस्त करद्वन्द्वं श्रीमुष्णेशं नमाम्यहम् ॥ ३॥ स्रष्टारं सर्वलोकानां प्रेरगं सर्वदेहिनाम् । पालकं पालनीयानां श्रीमुष्णेशं नमाम्यहम् ॥ ४॥ हर्तारं प्रलयेकाले रक्षकं मध्यवर्तिनाम् । वैराग्यदं स्वभक्तानां श्रीमुष्णेशं नमाम्यहम् ॥ ५॥ चिदानन्दघनं पूर्णं सर्वदोषविवर्जितम् । स्वाभिनं सर्वलोकानां श्रीमुष्णेशं नमाम्यहम् ॥ ६॥ येनं व्याप्तमिदं सर्वं बहिरं तश्च सर्वदा । सर्वा वह्न्या प्रेरकञ्च श्रीमुष्णेशं नमाम्यहम् ॥ ७॥ भूतं भव्यं भविष्यच्च जगदे तच्चराचरम् । तद्वशे वर्तते नित्यं श्रीमुष्णेशं नमाम्यहम् ॥ ८॥ ओतप्रोतमिदं यत्र वटवन्विश्वतो मुखम् । सुमुखं सुस्मितं शान्तं श्रीमुष्णेशं नमाम्यहम् ॥ ९॥ अनादिमन्तकालेऽपि यस्स्वामी सर्वदेहिनाम् । नमादिदेवं देवेशं श्रीमुष्णेशं नमाम्यहम् ॥ १०॥ निर्मायं मायिनामीशं निर्गुणं षड्गुणार्णवम् । निर्दोषं निश्चलानन्दं श्रीमुष्णेशं नमाम्यहम् ॥ ११॥ सदाऽव्यक्तं सदाऽभासं सदासन्तोष संवृतम् । सदाविलिप्त विज्ञानं श्रीमुष्णेशं नमाम्यहम् ॥ १२॥ दयानिधिं दयाहीनं जीवानामार्तिहं विभुम् । दैत्यान्तकं गदापाणिं श्रीमुष्णेशं नमाम्यहम् ॥ १३॥ पीताम्बरधरं देवं दण्डकान्तकमच्युतम् । देवेन्द्रदर्पहर्तारं श्रीमुष्णेशं नमाम्यहम् ॥ १४॥ अग्राह्यमक्षरं नित्यं निर्भेद्यं निरवग्रहम् । निरस्तसाम्यातिशयं श्रीमुष्णेशं नमाम्यहम् ॥ १५॥ निर्गलं निश्चलं विष्णुं वेदवेद्यं सनातनम् । विद्याधीशं विदां श्रेष्ठं श्रीमुष्णेशं नमाम्यहम् ॥ १६॥ कमलोद्भव तातं तं कमलापतिमीश्वरम् । कञ्जाङ्घ्रिं कमलाक्षञ्च श्रीमुष्णेशं नमाम्यहम् ॥ १७॥ चैत्रे कृष्णचतुर्दश्यां रेवत्यां भानुवासरे । अश्वत्थरूपं वाराहं श्रीमुष्णेशं नमाम्यहम् ॥ १८॥ मुहूर्ते पञ्चमे जातं चैत्रेऽश्विन्यां च कृष्णके । अर्कवारे त्रयोदश्यां श्रीमुष्णेशं नमाम्यहम् ॥ १९॥ वराहं वरदं शान्तं पुण्यश्रवणकीर्तनम् । झिल्लिकावनहन्तारं श्रीमुष्णेशं नमाम्यहम् ॥ २०॥ नित्यपुष्करिणीतीरवासिनं वनमालिनम् । मुनिहृन्पद्मनिलयं श्रीमुष्णेशं नमाम्यहम् ॥ २१॥ यज्ञं यज्ञपतिं यज्ञ कर्तारं यज्ञभावनम् । यज्ञाङ्गं यज्ञगोप्तारं श्रीमुष्णेशं नमाम्यहम् ॥ २२॥ संसारभय-भीतानां जन्तूनामभयप्रदम् । सामगीतं सुराध्यक्षं श्रीमुष्णेशं नमाम्यहम् ॥ २३॥ सहस्रवदनं देवं सहस्राक्षं सदाशुभम् । सदामङ्गलकर्तारं श्रीमुष्णेशं नमाम्यहम् ॥ २४॥ ज्ञानगं कामदं भुक्ति-मुक्तिदं मुनिवन्दितम् । निराश्रयं सदाऽऽधारं श्रीमुष्णेशं नमाम्यहम् ॥ २५॥ वटपत्रपुटेयोगशायिनं बालमीश्वरम् । तमद्भुतार्धकाकारं श्रीमुष्णेशं नमाम्यहम् ॥ २६॥ दुग्धाब्धि-शायिनं देवमनन्तोरसिवासिनम् । वैकुण्ठ-निलयं विष्णुं श्रीमुष्णेशं नमाम्यहम् ॥ २७॥ वासुदेवं जगद्योनिं जगज्जाड्य हरं हरिम् । जम्भारि-प्राणदं पूर्णं श्रीमुष्णेशं नमाम्यहम् ॥ २८॥ धर्मप्रियं धर्मरूपं धर्मगोप्तारमव्ययम् । धर्मदत्प्रलदातारं श्रीमुष्णेशं नमाम्यहम् ॥ २९॥ जाह्नवी जनकं कालं व्योमकेशं वृषाकपिम् । कवेन्द्रवाहनं कोलं श्रीमुष्णेशं नमाम्यहम् ॥ ३०॥ नित्यं स्तवं प्रमव्यक्तं भक्ताधीनं परात्परम् । दामोदरं हृषीकेशं श्रीमुष्णेशं नमाम्यहम् ॥ ३१॥ यन्नामस्मृतिमात्रेण कोटिजन्माघनाशनम् । भवेतं भावशुद्धानां श्रीमुष्णेशं नमाम्यहम् ॥ ३२॥ कन्दर्पकोटिलावण्यं कोटिसूर्यसमप्रभम् । कोटीन्दु-जगदानन्दं श्रीमुष्णेशं नमाम्यहम् ॥ ३३॥ अनधेहारकेयूरकुण्डलाङ्गदमण्डितम् । नीलालकं विशालाक्षं श्रीमुष्णेशं नमाम्यहम् ॥ ३४॥ ब्रह्म-रुद्रेन्द्र-गरुड-किन्नरो-रग-राक्षसैः । संसेव्यमानदरणं श्रीमुष्णेशं नमाम्यहम् ॥ ३५॥ हृत्पद्मकर्णिकामध्ये मुनिभिर्मनसाऽर्चितम् । भक्तकल्पद्रुमं शान्तं श्रीमुष्णेशं नमाम्यहम् ॥ ३६॥ हृषीकेशं हृषीकानां लियामकमरिन्दमम् । हृषीकमलदातारं श्रीमुष्णेशं नमाम्यहम् ॥ ३७॥ योन्तः प्रविश्य सततं धारयेन्निखिलाकृतिम् । प्रापयन्तं फलं नित्यं श्रीमुष्णेशं नमाम्यहम् ॥ ३८॥ विपदां परिहर्तारं दातारं सर्वसम्पदाम् । कर्तारं सर्वलोकानां श्रीमुष्णेशं नमाम्यहम् ॥ ३९॥ हिरण्याक्षवधोद्दण्डबाहुदण्डमहीधरम् । दण्डितेन्द्रियहृद्वासं श्रीमुष्णेशं नमाम्यहम् ॥ ४०॥ दंष्ट्राकरालवदनं भृकुटी कुटिलेक्षणम् । स्फटिकातृणिभातारं श्रीमुष्णेशं नमाम्यहम् ॥ ४१॥ श्रीशङ्करः -- इति राजा स्तुवन्नास्ते श्रीमुष्णेवासमावहन । उद्वेला अभवन्सर्वे समुद्रात्कालचोदिताः ॥ ४२॥ एकार्णवमभोत् तत्र पश्यति-क्षितिशेश्वरम् । अभ्रान्तोयोगमारूढं निरीक्ष्य प्रलयं तथा ॥ ४३॥ आत्मन्यात्मानमादाय परेब्रह्मनितिष्कले । सजहोभोदिकं देहं प्रविवेशाच्युतोदरम् ॥ ४४॥ प्रवृत्तेस्मिन् ब्रह्मकल्पे स राजा च शतक्रतुः । यज्ञे पुरन्दरो नाम देवानामग्रणीर्बली ॥ ४५॥ देव-दानव-गन्धर्व-यक्ष-राक्षस-किन्नरैः । सङ्गीयमान-सत्कीर्तिः अप्सरो-गण-सेवितः ॥ ४६॥ पत्नी स धुनी शचीनाम्ना ललनानां शिरोमणिः । देवेन्द्र इति विख्यातः त्रैलोक्यादि पतिर्विभुः ॥ ४७॥ कथितं प्राप्तुमखिलं श्रीमुष्णेशः प्रसादतः । एवमन्ये च भूपालाः देवाश्च ऋषयोऽपरे ॥ ४८॥ यक्ष-किन्नर-साध्याश्च श्रीमुष्ण-क्षेत्रवासिनः । सिद्धिमापुर्महात्मानो योगिनामपि दुर्लभम् ॥ ४९॥ देवाश्च-सिद्ध-सङ्कल्पाः मुनयोऽमलचेतसः । श्रीमुष्णे-वासमिच्छन्ति मनुष्याणां तु का कथा ॥ ५०॥ श्रीमुष्णेशसमोदेवः क्षेत्रं श्रीमुष्णसन्निभम् । विचारितेषु शास्त्रेषु नास्ति नास्ति न संशयः ॥ ५१॥ श्रुत्वा श्रीमुष्णमाहात्म्यं दृष्ट्वा श्रीमुष्णनायकम् । स्नात्वा श्रीमुष्णतीर्थेषु पुनर्जन्म न विद्यते ॥ ५२॥ सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते । श्रीमुष्णे मरणादेव मुक्तिमेति न संशयः ॥ ५३॥ ब्रह्मज्ञानमृतेत्वापि मुक्तिर्नैवोपजायते । गङ्गायां तारकब्रह्म-ज्ञानं सोपतिशेद्धरः ॥ ५४॥ श्रीमुष्णे गरुडो ब्रह्मज्ञानं चोपतिसत्यलम् । श्रीमुष्णेशवराहस्य परितो योजनत्रयम् ॥ ५५॥ गयाप्रयागकाशीद्यः सत्ये शतगुणाधिकम् । तस्मान्नारद संसेव्यं श्रीमुष्णं पापनाशनम् ॥ ५६॥ श्रीमुष्णाभिमुखो भूत्वा सदा वृद्धाचले मुने । तपश्चरं वसाव्यङ्ग श्रीमुष्णेशं च विनयन् ॥ ५७॥ इति श्रीब्रह्माण्डपुराणे श्रीमुष्णमाहात्म्ये शङ्कर-नारद-संवादे श्रीवराहस्तोत्रम्-नाम एकादशोद्यायः ॥ The varAhastotram and muShNamAhAtmya is not readily found in the print of brahmANDapurANa. Any additional information is welcome. Prepared from audio, encoded, and proofread by Musiri Janakiraman mnjraman at hotmail.com
% Text title            : Varaha Stotram from muShNamAhAtmya in brahmANDapurANa
% File name             : varAhastotrammuShNesham.itx
% itxtitle              : varAhastotram (shrImuShNesham namAmyaham)
% engtitle              : varAhastotram
% Category              : vishhnu, dashAvatAra
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : dashAvatAra
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Musiri Janakiraman mnjraman at hotmail.com
% Proofread by          : Musiri Janakiraman, NA
% Indexextra            : (Video)
% Latest update         : September 30, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org