श्रीवेणुगोपालाष्टकम्

श्रीवेणुगोपालाष्टकम्

कलित-कनक-चेलं खण्डितापत्-कुचेलं गलधृत-वनमालं गर्विताराति-कालम् । कलिमल-हरशीलं कान्ति-धूतेन्द्रनीलं विनमदवन-शीलं वेणुगोपालमीडे ॥ १॥ व्रजयुवति-विलोलं वन्दनानन्दलोलं करधृत-गुरुशैलं कञ्जगर्भाधिपालम् । अभिमत-फलदान-श्रीजितामर्त्य-सालं विनमदवन-शीलं वेणुगोपालमीडे ॥ २॥ घनतर-करुणाश्री-कल्पवल्यालवालं कलशजलधि-कन्या-मोदक-श्रीकपोलम् । श्वसित-विनत-लोकानन्त-दुष्कर्म-तूलं विनमदवन-शीलं वेणुगोपालमीडे ॥ ३॥ शुभद-सुगुण-जालं सूरि-लोकानुकूलं दितिज-तति-करालं दिव्य-दारायितेलम् । मृदु मधुरवचः श्रीदूरित श्रीरसालं (?) विनमदवन-शीलं वेणुगोपालमीडे ॥ ४॥ मृगमद-तिलक-श्रीमधुर स्वीयफालं (?) जगदुदयलय-स्थित्यात्मकात्मीय-खेलम् । सकल-मुनिजनाली-मानसान्तर्मरालं विनमदवन-शीलं वेणुगोपालमीडे ॥ ५॥ असुर-हरण-खेलं कन्दुकोत्क्षेप-लीलं विलसित शर कालं विश्व-पूर्णान्तरालम् । शुचिरुचिरयसश्रि(?)धिक्कृत-श्री-मृणालं विनमदवन-शीलं वेणुगोपालमीडे ॥ ६॥ स्व-परिचरण-लब्ध-श्री-धराशाधिपालं स्वमहिम-लवलीला-जात-विध्यण्डगोलम् । गुरुतर-भवदुःखानीक-वाःपूरकूलं विनमदवन-शीलं वेणुगोपालमीडे ॥ ७॥ चरण-कमल-शोभा-पातित-श्री-प्रवालं सकल-सुकृति-रक्षा-दक्ष-कारुण्य-हेलम् । रुचि-विजित-तमालं रुक्मिणी-पुण्यमूलं विनमदवन-शीलं वेणुगोपालमीडे ॥ ८॥ श्रीवेणुगोपाल कृपालवाल श्रीरुक्मिणी-लोल सुवर्ण-चेल । कृतिं मम त्वं कृपया गृहीत्वा स्रजं यथा मां कुरु दुःखदूरम् ॥ ९॥ इति श्रीवेणुगोपालाष्टकं सम्पूर्णम् । Proofread by Vani V., Rajani Arjun Shankar
% Text title            : Shri Venugopala Ashtakam
% File name             : veNugopAlAShTakam.itx
% itxtitle              : veNugopAlAShTakam
% engtitle              : veNugopAlAShTakam
% Category              : vishhnu, krishna, aShTaka
% Location              : doc_vishhnu
% Sublocation           : vishhnu
% SubDeity              : krishna
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Vani V., Rajani Arjun Shankar
% Latest update         : August 2, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org